________________
૧૮૬
કર્મવિપાક : પ્રથમ કર્મગ્રંથ
बाहुरु-पिट्ठि-सिर-उर, उयरंग-उवंग-अंगुली-पमुहा । सेसा अंगोवंगा, पढमतणुतिगस्सुवंगाणि ॥ ३४ ॥ उरलाइ-पुग्गलाणं, निबद्ध-बझंतयाण संबंधं । जं कुणइ जउ-समं तं, बंधणमुरलाइ तणुनामा ॥ ३५ ॥ जं संधायइ उरलाइ-पुग्गले, तिणगणं व दंताली । तं संधाय बंधणमिव, तणुनामेण पंचविहं ॥ ३६ ॥
ओराल-विउव्वा-हारयाण, सग तेअ कम्मजुत्ताणं । नव बंधणाणि इयरदु-सहियाणं तिन्नि तेसिं य ॥ ३७ ॥ संघयणमट्ठिनिचओ, तं छद्धा वजरिसहनारायं । तह रिसहनारायं, नारायं अद्धनारायं ॥ ३८ ॥ कीलिअ-छेवटुं इह-रिसहो पट्टो अ कीलिआ वजं । उभओ मक्कडबंधो, नारायं इममुरालंगे ॥ ३९ ॥ समचउरंसं निग्गोह-साइ-खुजाइ वामणं हुंडं । संठाणा वन्ना-किण्ह-नील-लोहिय-हलिह-सिया ॥ ४० ॥ सुरहिदुरही रसा पण, तित्त-कडु-कसाय-अंबिला-महुरा । फासा-गुरु-लहु-मिउ-खर-सी-उण्ह-सिणिद्ध-रुक्खट्टा ॥४२॥ नील-कसिणं-दुग्गंधं, तित्तं कडुअं गुरु खरं रुक्खं । सीअं च असुहनवगं, इक्कारसगं सुभं सेसं ॥ ४२ ॥ चउह-गइव्वणुपुव्वी, गइ-पुव्वीदुर्ग, तिगं नियाउजुअं । पुव्वी उदओ वक्के, सुह-असुह-वसुट्ट-विहगगई ॥ ४३ ॥ परघाउदया पाणी, परेसिं बलिणंपि होइ दुद्धरिसो । उससणलद्धिजुत्तो, हवेइ ऊसासनामवसा ॥ ४४ ॥