________________
१८५. भिन्नमबाधा ।
सर्वप्रकृतिओनो जघन्य स्थितिबंधने विषे अबाधाकाल
अंत होय.
૪
१८६. षोडशघनः मुहूर्ते क्षुल्लाः ।
१६
हवे क्षुल्लकभवनुं स्वरूप कहे छे
एक मुहूर्त्तमां १६ नो घन एटले १६ x १६ = ६५६ × ४०९६ × १६ = ६५५३६ क्षुल्लकभव थाय छे.
१८७. षोडशवर्गावलिका : ( क्षुल्ले) ।
एक क्षुल्लकभवमां १६ नो वर्ग पटले १६ × १६ = २५६ आवलिका थाय छे.
१८८. सप्तत्रिंशच्छत त्रिसप्ततिः प्राणाः ( मुहूत्तें) । एक मुहूर्त्त मां ३१७३ श्वासोच्छ्वास थाय छे.
=
हवे उत्कृष्टस्थिनिबंधना स्वामी कहे छे१८९. अविरतो जिनस्य पराम् ।
मिथ्यात्वाभिमुख अधिरतसम्यग्दृष्टि मनुष्य जिननाम कर्मनी उत्कृष्ट स्थिति बांधे छे.
१९०. अप्रमत्त आहारकद्विकाऽमरायुषाम् ।
प्रमत्तभावाभिमुख अप्रमत्तयति आहारकविक अने देवायुष्यनी उत्कृष्टस्थिति बांघे छे.