________________
आगमोद्धारकाऽऽचार्यश्री-आनन्दसागरसूरीश्वर
स्तुत्यष्टकम् । जयन्तु सूरिराजास्ते सार्वशासनमण्डनाः । आगमोद्धारकाः पूज्या आचार्याऽऽनन्दसागराः ॥१॥ वाचनासुगमत्वार्थ नियुक्ति वृत्तिभूषिताः । सूत्रज्ञैरागमाः सर्वे यैः संशोध्य प्रकाशिताः ॥२॥ यैः सद्भिर्जेनसाहित्य-सेवाऽर्पिताऽऽत्मजीवनैः । प्राच्याः परःशता ग्रन्था विशोध्य प्रकटीकृताः ॥३॥ मुनीनां श्रुतबोधाय पत्तनादिपुरेषु यैः । पाण्मासिक्यः शुभाः सप्त दत्ता आगमवाचनाः ॥४॥ तलाटिकायां सिद्धाद्रे-स्तथा सूरतबन्दिरे । जाते यदुपदेशेन रम्ये आगममन्दिरे ॥५॥ भोपावराऽभिधं तीर्थ मालवाऽवनिमण्डनम् । येभ्यः प्रसिद्धिमापन्नं श्रीशान्तिजिनभूषितम् ॥६॥ प्रबुद्धो मालवे येभ्यो दिलीपसिंहभूपतिः । प्रावर्तयत् स्वग्रामेष्व-मारिं पर्युषणादिषु ७॥ यैरादिविंशिकावृत्तिः श्रीपञ्चसूत्रवार्तिकम् । तथा कर्मार्थसूत्रं चे-त्यादिग्रन्था विनिर्मिताः ।८॥ जिनबिम्बप्रतिष्ठादि-कुत्यान्येवं विधाय ये । ऋतुखद्वयहस्ताब्दे सूर्यपुरे दिवं गताः ॥९॥