________________
सास्वादनगुणस्थानमां नपुंसकवेद, मिथ्यात्व, हुंड अने सेवात ए विना ९६ बधमां होय । ९१. अनन्तमध्याकृतिसंहननाऽशुभगमनीचस्त्रीदौर्भाग्य
स्त्यानगृद्धित्रिकोद्योततिर्यद्विकतिर्यग्नरायुष्को [ नरौदारिकद्विकऋषभो] मिश्रे । मिश्रगुणस्थानमा अनंतानुबंधिचतुष्क, न्यग्रोध, सादि, वामन अने कुब्ज ए चार संस्थान, ऋषभनाराच, नाराच, अर्धनाराच अने कीलिका ए चार संघयण, अशुभविहायोगति, नीचगोत्र, स्त्रीवेद, दौर्भाग्य, दुःस्वर, अनादेय, निद्रानिद्रा, प्रचलाप्रथला, थीणद्धि, उद्योत, तिर्यचद्विक नियंचनुं आयुष्य अने मनुष्यनु आयुष्य ए छवीश प्रकृति विना ७० बंधाय । ९२. सजिननरायुष्कोऽयते । ___ अविरत सम्यक्त्वगुणस्थानमां जिननाम अने मनुष्यायुष्य सहित ९२ प्रकृति बधाय । .९३. पकातो न तीर्थम् ।
पंकप्रभा आदि प्रण नरकमां तीर्थकरनामनो बध न होय तेथी त्यां मोघे १००, मिथ्यात्वे १००, सास्वादने ९६, मिश्रे ७०, सम्यक्त्वे ७१, बंधा होय । ९४. माधवत्यां नरायुः ।
सातमी नरकमां मनुष्यायुष्यनो पण बंध न होय तेथी त्यां ओधे ९९ बंधाय । .