________________
४
एवं मोहनीयकर्मना अट्ठावीस भेदो छे. वे आयुष्यकर्मना भेद बतावे छे
८. नारक - तैर्यग्योन - मानुष - दैवानि । (आयूंषि) नारकायुष्य, तिर्यंचायुष्य, मनुष्यायुष्य अने देवायुष्य ए चार आयुष्यकर्मना भेदां छे.
ea नामकर्मना भेदो प्ररूपे छे
९. नर - नरक - देव - तिर्यग्गत्यानुपूर्व्यः ।
१०. एक - द्वि- त्रि- चतुः - पञ्चेन्द्रिया जातयः । ११. औदारिक - वैक्रिया - SSहारक - तैजस कार्मणानि शरीर - सङ्घातनानि ।
१२. आदित्र्युपाङ्गानि ।
१३. स्वयुक् - तैजस - कार्मणयुक् - त्रिपरस्परबन्धनानि । १४. वज्रर्षभनाराच - र्षभनाराच नाराचा ऽर्धनाराच -
कीलिका - सेवा संहननानि ।
-
-
१५. समचतुरस्र - न्यग्रोध- सादि - कुब्ज - वामन - हुण्डानि संस्थानानि ।
१६. कृष्ण - नील-रक्त- हरिद्र - सिता वर्णाः । १७. सुरभ्य - सुरभी गन्धौ ।
१८. तिक्त-कटु- कषाया - Sम्ल - मधुरा रसाः ।