________________
णमो त्थु णं समणस्स भगवओ महावीरस्स आगमोद्धारकाऽऽचार्यश्रीआनन्दसागरसूरीश्वरप्रणीतं
____कर्मार्थसूत्रम्
नत्वा नम्रसुराधीशं कर्मक्षयविधिप्रदम् । सूत्रैस्तदुक्तः कर्मार्थो वर्ण्यते तद्रूचिस्मृतः ॥ १ ॥
नमी रह्या छे सुराधीशो-इंद्रो जेने, नेमज कर्मक्षयनी विधि-क्रियाने बतावनार, एवा (जिनेश्वरदेव) ने नमस्कार करीने तेमणे प्ररूपेल कर्मपदार्थ सूत्रो द्वारा वर्णवाय छ ।
हवे कर्मना मूलभेदोने जणावे छे१. ज्ञानदृष्ट्यावरणवेदमोहाऽऽयुर्नामगोत्राऽन्तराया मूल
प्रकृतयः ।
आत्माना शुद्ध स्वरूपने आच्छादित करनार एकप्रकारन पुद्गल ने कर्म छे. तेना आठ प्रकार छ -ज्ञानावरण, दर्शनावरण, वेद-वेदनीय, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय ।
तेमां ज्ञान एटले विशेषषोध तेने आवरे ते ज्ञानावरण, दर्शन एटले सामान्यबोध तेने आवरे ते दर्शनावरण, सुख-दुःखनो अनुभव करावे ते वेदनीय, स्त्रीपुत्रादिकमां ममत्व करावे ते मोहनीय, जीवने परभवमा जतां अटकावे ते आयुष्य, गति-जाति-शरीर आदिने करे ते नामकर्म,