________________
शोधनसूचना ।
एवं
एवं
इदम्
पृष्ठस्य पङ्क्तौ | इदम् लभव
लभस्व । यद्यपि ययातेर्देवया | यथा न्येव महाराझ्यासीत्, तथाऽपि तस्या भृगुतनयात्वेन विपरीतसम्बन्धात् तत्पुत्राश्च ययातिनिदेशांनङ्गीकारेण पितृप्रेमपा.
कस्यापि त्रतांन गताः, राज्यं च न लब्धवन्तः, अतः शर्मिष्ठाया
त्वमयि इव तस्याः पत्या भाविसौरतसुखाभाव तत्पुत्राणां च
| (शकुन्तलां प्रति ।) तत्पुत्राणामिव राज्यलाभं द्योतयितुं मुनेर्वांगवततार । सम्य
स्पष्टमन्यत् गुक्तं "वाचमर्थोऽनुधावति"
इति। 'मृगरूप मित्यादौ। 'तेन मारीचेन तदाख्येन राक्षतेन मारीचेन । स्पष्ट- सेन । वपुः शरीरं राक्षसरूपमन्यत् ।
मिति यावत् । परित्यज्य । कपटं लक्षणया तत्प्रधानम् । मृगरूपं काञ्चनमृगाकृतिम् । विधाय । लक्ष्मणः श्रीमान् । “लक्ष्मीवॉलक्ष्मणः श्रीमा" नित्यमरः । युधि सङ्ग्रामे 'अयुधि' इति पाठाऽङ्गीकारे सङ्ग्रामानवसरे इत्यर्थः । संशयं किमयं सत्यं काञ्चनशरीरः, कि वा मायया एवं प्रतिभासते' इति सम्देहम् । नीयते प्रोप्यते । अत्र 'परित्यज्य विधाये'त्यनयोः अस्थानस्थत्वम् । प्रकृतलक्षणसमन्व
यस्तु स्पष्टः। ५०८ १९ राना
राजा ज्ञातम् ।
ज्ञातम् । इमां शकुन्त
लामित्यर्थः । ५०८ २१ दुर्योधनः
दुर्योधनः ५११ १७ इति । अयम्भावः कोपकरुणा. लज्जावशात् परिश्रान्ता अपि खयमपि त्वयाऽश्वाश्चोदनीयाः, त्वं तु न केवलं तान् चोदयसि किन्तु तेषां पारश्रान्तत्वमुद्धोष्य
जणस्य पदातितया धावितुमपि ईहमानं निवर्तयसीति न क्रोधादिलेशः सम्भवति ।
| प्रधानत्वे
___ पृष्ठस्य पङ्क्तौ इति वृत्तम् । अत्रोपालम्भस्य प्रकारेणानेकधा पूर्वोक्तार्थकथनम् कस्यापि। कर्मणि षष्ठीयम्
_ ५११ ३४ अतः त्वमपि ५१२ ५ (शकुन्तलाऽभिमुखो भूत्वा) ५१२ १२ कृपं प्रति । "अश्वत्थामा 'आहे' ति शेषः । “कथमियममानुषी (देवी) वाङ्नानुमैनुते सङ्ग्रामावतरणम्मम ? आः पक्षपातिनो देवा अपि पाण्डवानाम् ! सर्वथा पीतं. दुःशासनशोणितं भीमेन । भोः कष्टंकष्टम् । “दुःशासनस्य रुधिरे पीयमानेऽप्युदासितम् । दुर्योधनस्य कर्ताऽस्मि किमन्यत् प्रियमाहवे ॥" मातुल ! राधेयक्रोधवशाक्नार्यमाचरित' मित्यनन्तरमिति शेषः। अतः 'यद्यपि नार्यमाचरितं, तथाऽपि सम्प्रति यतोऽवश्यमाचरणीयं तत इति भावः । अयि ( इदं शिष्टालापे ) तावत सर्वतोभावेन । रानो दुर्योधनस्य । पार्श्ववर्ती रक्षकः । भव । कृपः (अश्वस्थामानं प्रति ) अहम् । अद्यास्मिन् सङ्कटमये दिवसे। प्रतिकर्नु यदाज्ञाऽद्यावधि उपकृतं तदृणमपमाटुंमिति भावः। वाञ्छामि । इत्यादि । अत्र दुर्योधनानुकूलात्मना भवनं स्पष्टम् . ५१२ २४ एव
५१२ २६ अत्राश्रमपदं गाहस्र्थ्यमात्रपरम्,तत्रैवास्यावश्यकस्वात्। जणस्स ५१४ २० प्रधानत्वेन ५१५ १४