________________
शोधनसूचना । पृष्ठस्य पङ्क्तौ | इदम्
एवं
इदम्
एवं कथम् । अपि। . प्रतिज्ञा पूर्णा करिष्यति भीम (
इति शोकमुद्रां नाटयित्वेति |हि। भावः । च । कथमपि केनापि अनिर्वचनीयेन प्रका- | तदाख्यम् रेण, महताऽऽयासेनेति या
वत् । ४७९ २५।२६ के नतु कर्मणा ।..
अद्यैव दुर्योधनं हनिष्यामि नो एषा चेत् स्वयं प्राणान् त्यक्ष्यामीति
प्रतिज्ञारूपेण वचनेन ४७९ ३२ रोपिताः। रोपिताः यदि अन्तर्हितो
दुर्योधनो नाद्य तेन व्यापादिष्यते | मन्यत । तर्हि स्वां प्रतिज्ञा सत्यां चिकीषो मृते तस्मिन् वयमपि तदेकप्राणाः स्वतः पुनर्जीवितं हा
स्याम एवेति भावः ४७९ ३३ अपमानादेः। अपमानादेः आदिना प्रहा- कि
रादीनां ग्रहणम् । ४८१ १७ द्रौपदी
तपःपरा द्रौपदी ४८२ २१ राजानं कुम्
कुलम् प्रोक्तम
अधिवेचनशीलैः प्रो. मन्यत् ।
क्तम् बस्य
इति । तस्य ४८५ ३२ अनियते
अनियते खसम्बन्धित्वशुन्ये यस्य सन्धेर्यदङ्गं कथितं तद्भिन्ने इति यावत् । अयम्भावः यथा भाव्यजीवातुश्चमत्कृतो रसः स्यात् तथा यतितव्यं, तदर्थे नियमोल्लंघन
मपि न दुष्टम्॥४११॥४८५ ३४ रपटम्। सम्प्रसारणं सम्प्रसारणं युक्तिः। रितं युक्तिः ।
स्पष्टमन्यत् । ४८५ ३५ प्रयोगश्च भावः। प्रयोगः'भावः।चा४८६ १४ | देव्या महाराइया नरः इति भावः । इति भावः । नरा४८६ १८
सम्भवे इति शेषः ४८६ २६ | प्रियम् रसस्यैवम
रसस्याप्य ४८७ १४
इति ध्वनिकारैः ४८७ १६ ति च
इति च भरताचार्य:४८७ १७ मतः
पृष्टस्य पतौ
४८७ २१ । निवेश्या इति शेषः । हेतुं निर्दिशति हि यतः।४८७ ३२ तदाख्यं कौशिक्या अङ्गम् ४८८ २३ के इति शेषः ४८८ २८ एषा सागारकेति भावः नाम्ना निर्देशस्तु तद्विषयकं कोपं व्यनक्तीति बोध्यम् ४८८ ३० मन्यत् । तदानीं नायके कोपसद्भावात् तस्य च मिथ्यावादित्वप्रदर्शन मापरत्वाद्धासस्य शृङ्गारशून्यत्वमूह्यम् ४८८ ३२ भ्रमरः इति प्रसङ्गानुप्रसक्तम् । किं ४८८ ३३ शकुन्तला । राजानं ४८८ ३२ मन्यत् । 'ननु कमलस्य मधुकरः सन्तुष्यति गन्धमात्रेण' इति राज्ञोक्तं निशम्य शकुन्तलया 'असंतुट्टो' इत्यायुक्तम्, राजा
च तदुत्तरं दातुमिव मधुकरः . कमलमिव तस्या मुखं पातुं प्रवृत्तोऽदर्शयतात्मसन्तोषाभावम् । शकुन्तलाऽपि तद्व्यवसितं विज्ञाय मुखमाच्छादयति स्मेति स्फुटं हासस्य शृङ्गारानुगुणत्वमिति बोध्यम्४८८ ३३ श्वरितं ( सहकाराङ्का रोहणम्) ४८९ २४ देव्या धारिण्या महाराझ्या ४८९ २७ प्रियं त्वया समं सुरतामोदलाभरूपं स्वाभिमतार्थोपादानमिति यावत् ४८९ २८ मतः खीकृतः ४८९ ३२
सम्भवे
इति