________________
प्रस्तावना |
सुविदितमेवैतत्साहित्यदर्पणाभिधमलङ्कारशास्त्रं भाग्तीदेव्याः सुरुचिरमलङ्करणमिति । निम्बचिरबिल्वादिविधातृनिर्मितरसास्वादलम्पट करटादिमन्तरा नास्ति सार्वत्रिकी रुचिरता प्रजापतिविनिर्मितजनताचेतोहारिणी, कविनिर्मितनवर सेषु सु. कोप्यपूर्वः सहृदयहृदयाह्लादको रसः सर्वदैव सुधीभिरनुभूयत एवेति विश्वजनीनमेतत् । शब्दस्य हि अभिधालक्षणाव्यञ्जनात्मिकास्तिस्रोऽपूर्वा: शक्तयः, तासु सर्वास्वपि तत्तन्महिममहितो त्यर्थः सुधीस्वान्तानन्दजननो मृगमदामोद इव स्वैर्गुणैर्जागर्ति जगतीतले । परन्तु गतोस्तमर्क इन्यादिवाक्येषु व्यञ्जनाचमत्कार: साहित्यशास्त्रज्ञानमन्तरा नैव बोद्धुं शक्यत इति सर्वप्रवृत्तिः साहित्यज्ञानसम्पादने नैसर्गिक्येव । अत एव भारतवर्षीयसंस्कृत विद्यालयादिषु व्याकरणन्यायादिशास्त्रसहकृतस्साहित्यपाठोपि नान्तरीयकतया प्रचरति निर्विवादम् । वाराणसीप्रभृतिविद्यापीठेष्वपि बहुशः प्रचारोऽस्य प्रन्थस्य वर्तते । काव्यसाहित्याचार्यादिपरीक्षासु प्रतिवर्षमने के विद्यार्थिनः सश्रद्धमधीयत एनं प्रन्थम् । यद्यपि द्वित्रव्याख्यासंवलितोयं प्रन्थः साम्प्रतमुपलभ्यते परन्तु न तावतान्तेवासिहृदय सन्तोषो भवति । नच कठिनस्थलेषु सुस्पष्टं व्याख्यानमुपलभ्यते, लभ्यते च क्वचित्सरलस्थलेषु मुधापाण्डित्यम् । अत्र च सर्वत्रैव तथातिसौलभ्यमापादितं यथा सरलबुद्धिमन्तोपि च्छात्रा अनायासमस्य पदपदार्थावगतिमवबुद्धयेयुः । यथाशक्ति चात्र समस्तग्रन्थस्य काठिन्यपरिहारस्तथानुष्ठितो यथाssदशैस्वप्रतिबिम्बगतमा लिन्यादिज्ञानपुरस्सरं तन्मार्जनं सुकरं सम्पद्यते । मया स्वमनीषया विरचिताऽन्वर्थाभिधेयं रुचिरा व्याख्या प्रन्थाशययाथार्थ्यप्रकटनमार्जितादर्शरजा रञ्जयत्वध्येतृमनोम्भोजानीति शम् ।
किश्च मयास्य सरुचिरसाहित्यदर्पणस्य पुनर्मुद्रणविक्रयादिसर्वे धिकारा: "श्रीवेङ्कटेश्वर " मुद्रणालयस्वामिश्रेष्ठिक्षेमराज श्रीकृष्णदासाय प्रदत्तासन्ति, अतश्चास्य पुनर्मुद्रणप्रतिबिम्बीकरणादिसाहसं न केपि कुर्युरन्यथा न्यायालयाद्दण्डभागिनस्ते स्युरिति श्रीशिवदत्तस्य कविरत्नस्य ।
श्रीहरिः । प्रस्तावना |
40→
सुविदितमेव सर्वालङ्काराणां साहित्यदर्पणस्य परममाननीयत्वम् एतस्य सर्वविषयोपपादनपरस्यापि हन्त नाद्यावधि कापि रुचिरा व्याख्या केनापि विदुषा निर्मिता, अत्र किल दुरवगाह्य विषयतैव हेतुः प्रतिभासते । अस्तु नाम किन्तु सम्प्रति भरतेश्वरस्य पञ्चम जार्ज महोदयस्य शासनावसरे सर्वतः सर्वेषां शास्त्राणां पठनपाठन प्रचारप्राचुर्ये प्रतिष्ठमानेऽलङ्कारशास्त्रस्व पाठः सर्वत्र प्रथमतया पठनपाठनादरः समुपलभ्यते, एवं लब्धादरस्यापि काठिन्यं छात्राणां कथमिव चेतो व्यापारयतीति त एवं जानन्ति ये गुरुसविधे कृताध्ययनाः, न केवलं छात्राणामेव किन्त्वध्यापक महोदयानामप्यनेकेषु स्थलेषु सम्मोहन चनोवृत्तिमिति सर्वेषां छात्राणां विदुषामध्यापकानाञ्च प्रमोदाय पण्डित शिवदत्तकविरत्ननिर्मिता चिराभियाख्या व्याख्या मया स्वकीयेमुद्रणयन्त्रालये मुद्रिता । इयञ्च प्राय: प्रतिपदं दुरूहार्थतामपनयन्ती प्रौढां विचारः प्रकाशयति, अतः सर्वथा सम्भाव्यतेऽस्या लाभेन सर्वेषां तेषां पठनपाठन सौकर्यम् ।
किवा ख विद्यामौ लस्थानीयाया अस्मद्ङ्गीर्वाणभारत्याः समधिकप्रचाराय साहित्य मर्मज्ञानमावश्यकन्तच्चानवद्य निबन्धनिर्दु व्याख्यानमन्तराऽसम्भवीति समवधार्य मयास्य साहित्यज्ञसाहित्यसम्पादकस्य ग्रन्थस्य रुचिरव्याख्या निर्माणप्रीतस्वान्तेन सदनमानमनेके धन्यवादा वितीर्यन्ते तस्मै बुधत्ररायेति कृतम्पल्लवितेनेति ॥
क्षेमराज श्रीकृष्णदासस्य ।