________________
314
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
इस शब्द की रूपावली का विकास क्रम इस तरह से माना जा सकता है।
___(1) प्र० पुं० ए० व० में पा० अयं, प्रा० अअं < अयं (पिशेल के अनुसार <* अदं = अदः), प्रा० इमो, इमे, अप० इमु < इमं (कर्ता और कर्म नपुं० में) अप० एहो, एहे, एह < एषः, एष, एषा । स्त्री० ए० व० प्रा० (शौ०) इअं< इय, अशो० (शौ०, महा०) अयि < अयं (पुं० नपुं० के अर्थ में) * अयः, प्रा० इमा (< इमाः ए० व० के लिये ब० व० का प्रयोग या * इमा), इमिआ (< * इमिका), अप० एह < एषा, अप० एहो, एहु <
एषः।
(2) कर्ता, कर्म, ए० व० नपुं०-पा०, प्रा० इमं < इदं, प्रा० इमे, अप० इमु < इमं, अप० इणं (क्रमदीश्वर) < इ+एनं, अप० इणमु (क्रमदीश्वर) < इ+एन + इमम। ब० व० में इमाई < इमानि।
(3) करण-पुं० नपुं०. ए० व०-पा० इमिना, प्रा० इमिणा < * इमिना, पा० अमिना < अमु + * इमिना, अशो० इमेन, प्रा० इमेण, अप० एं < * इमेन, एण < ऋग्वेद एना, पा० अनेन < अनेन, अप० आएण < * आएन, प्रा० इमेसिं (षष्ठी ब० व० का तृतीया एकवचन के अर्थ में) अप० इम्हेहिं। तृतीय० पु०, नपुं०, ब० व० - पा० इमेहि < * इमेभिः, पा०, प्रा० एहि < एभिः, अप० एहि, प्रा०, अप० एहिं < * एभिं । स्त्री० प्रा० अणाहि (म्), अप०-आयाहिं, आयहिं, आयेहिं < * आयेभिं । तृतीय० पु०, स्त्री० पा० एहि, इमेहि, प्रा० आहि < आभिः ।
(4) सम्बन्ध, पुं०, नपुं०, ए० वo-पा०, प्रा०, इमस्स < इमास्य (ऋग्वेद 8/13/41), पा०, प्रा० अस्स < अस्य, अप० आअहो, आयहो < * आयस्य सम्बन्ध, पुं०, नपुं०, ब० व०-पा० एसां < एषां, एसानं < * एषानां या एषां + नां, इमेसं < * इमेषां, इमेसानं, महा० एसिं <* एसिं, अप० एहिं या एहं, अप० आअहं, आयहं < * आयसां । सम्बन्ध-पुं०, स्त्री०, नपुं०, ब० व० - प्रा० (क्रमदीश्वर) इमाण < * इमानां, इमिना < * इमिना (म्), इमेसिं < * इमेसिं, अप० इमेहिं < * इमेसिं (तृतीया की तरह)।