________________
312
नपुं० शौ०) इणम् (महा० )
-
स्त्री० इमा, इमिआ, इअं (शौ०), अयं (पै० अ० मा० ) कर्म० पुं०, स्त्री० नपुं० – इमं, पुं० - इणं (अ० मा० )
पु० - एणं ( महा०, शौ०, मा० )
स्त्री०
-
करण - पुं० - एण (महा० ) अणेण णम (अ० मा० ), इमेण (महा०, जै० महा० अ० मा० ) इमिणा (जै० महा०, शौ० मा० ), इमेणं
(अ० मा० )
(शौ०, मा० )
अपादान
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
अयं (अ० मा० ) इमं० ( मा० ) इदं (महा० अ० मा०,
-
इमिए, इमअ (महा०), इमाएं (शौ० )
पुं० - आ, इमाओ (जै० महा० अ० मा० ), इमादो
सम्बन्ध
पुं० - अस्स (महा०, जै० महा० ), इमस्स, इमश्शा (मा० ) इमी, इमीअ (महा०, जै० महा०, शौ०), इमीसे (अ० मा०), इमाए (जै० महा० )
स्त्री०
अधिकरण
1
--
-
पुं० – अस्सिं (महा० अ० मा० ), अयंसि (अ०
मा० ), इमम्मि (महा०, अ० मा० )
इमसि (अ० मा० ) इमस्सिं (शौ०), इमश्शिं ( मा० )
स्त्री० इमिसे (अ० मा० ), इमाइ ( जै० महा० )
बहुवचन
कर्ता - पुं० – इमे, नं० इमाई (शौ०), इमाणि (अ० मा०, जै० महा०) स्त्री० इमाओ, इमा, इमीउ (महा० )
करण - पु० - एहि, एहिं (अ० मा०, ठक्की). इमेहि (महा० ) इमेहिं (महा० ) इमेहिं (अ० मा०, शौ०)
स्त्री० आ - हि, इमाहिं (अ० मा० )