________________
166
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
67.
11.
'सकल जगज्जन्तूनां व्याकरणादिभिरनाहितः संस्कारः सहजो वचन व्यापारः प्रकृतिः । तत्र भवं सैव वा प्राकृतम् । पाणिन्यादि व्याकरणोदित शब्द लक्षणेन संस्करणात्संस्कृतमुच्यते।
रुद्रट कृत काव्यालंकार पर 2-12 टीका 68. प्राकृत भाषैव किञ्चिद्विशेषलक्षणान्मागधिकाभण्यते ।
रुद्रट कृत काव्यालंकार पर 2-12 टीका 69. हिन्दी काव्यधारा पृ० 48। 70. पंचविंशति संयुक्तैरेकादश समाशतैः । विक्रमात् समतिक्रान्तैः प्रावृषीदं
समर्थितम् । रुद्रट कृत काव्यालङ्कार टीका पृ० 174 आभीरी भाषाऽपभ्रंशस्था कथिता क्वचिन्मागध्यामपि दृश्यते-रुद्रटकृत काव्यालङ्कारटीका पृ० 15 अपभ्रंशस्तु चण्डाल यवनादिषु युज्यते ।
नाटकादावपभ्रंश विन्यासस्यासहिष्णवः ।। 36 73. अन्ये चण्डालकादीनां मागध्यादि प्रयुज्यते ।
सर्वेषां कारणवशात् कार्योभाषाव्यतिक्रमः ।। 37 74. नागरो ब्राचडश्चोपनागरश्चेति ते त्रयः ।
अपभ्रंशाः परे सूक्ष्मभेदत्वान्नपृथङ्मताः ।। पाद 1, सूत्र 7. पान 3 'सिन्धुदेशोद्भवोवाचडोऽपभ्रंशः । मार्कण्डेय, प्रा० स० पा० 18 सूत्र 1 के ऊपर टीका 'अनयोर्यत्रसांकर्य तदिष्टमुपनागरम्। मा० पा० 18 सूत्र 18
टीका-अनयोनागर वाचडयोः । 77. अथापभ्रंश भाषासु मूलत्वेन प्रथमं नागरमाह। सदर पा० 17 सू०
| टीका
नमिसाधु-रुद्रट के काव्यालङ्कार पर टीका 2-12 79. बाचडो लाटवैदर्भावुपनागर नागरौ ।।
बार्बरावन्त्य पाञ्चालटाक्क मालव कैकयाः ।।