________________
ધ્વન્યાલોક मा चैतत् स्याद् भक्तिर्लक्षणं ध्वनेरित्याह- .........
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥१४॥ .. नैव भक्त्या ध्वनिर्लक्ष्यते । कथम् ? अतिव्याप्तेरव्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् । यत्र हि व्यङ्गयकृतं महत् सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्धयनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा
परिम्लानं पीनस्तनजघनसङ्गादुभयतः तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं 'श्लथभुजलताक्षेपवलनैः, कृशाझ्याः सन्तापं वदति विसिनीपत्रशयनम् ।।
तथा
चम्बिज्जइ सअहत्तं अवरुन्धिज्जइ सहस्सहत्तम्मि। विरमिअ पुणो रमिज्जइ पिओ जणो णत्थि पुनरुत्तम् ॥ (चुम्ब्यते शतकृत्वोऽवरुध्यते सहस्रकृत्वः । विरम्य पुना रम्यते प्रियो जनो नास्ति पुनरुक्तम् ॥ इति च्छाया)
तथा
कुविआओ पसन्नाओ ओरण्णमुहीओ विहसमाणाओ। जह गहिओ तह हिअअं हरन्ति उच्छिन्तमहिलाओ ॥ (कुपिताः प्रसन्ना अवरुदितमुख्यो विहसन्त्यः ॥
यथा गृहीतास्तथा हृदयं हरन्ति स्वैरिण्यो महिलाः ॥ इति च्छाया). तथा
अज्जाए पहारो णवलदाए दिण्णो पिएण थणवट्टे । मिउओ वि दसहो जाओ हिअए सवत्तीणम् ॥ ('आर्यायाः प्रहारो नवलतया दत्तः प्रियेण स्तनपृष्ठे ।
मृदुकोऽपि दुस्सह इव जातो हृदये सपत्नीनाम् ॥ इति च्छाया) तथा
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥ अत्रेक्षुपक्षेऽनुभवतिशब्दः ।
___ न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।।१४।। १. तत्रैतत्। २. 'नच' नी नि०, दी०। ३. व्यञ्जकत्वकृतम्' नि० । ४. प्रशिथिलभुजाक्षेपवलनैः' नि०। .
५. 'वदनाः' नि०। ६. भार्यायाः, बालप्रिया०', कनिष्ठभार्यायाः' दी० नि०। ७. ध्वनेर्विषयोऽभिमतः' नि० ।