________________
२५४
ધ્વન્યાલોક . तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽप्यन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् । पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति । न तु पुनरुक्तत्वेनावभासते । तन्व्याः शशिच्छायमिवाननम् ॥१४॥
एवं तावत्संवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सीमानः । पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमिदमुच्यते
अक्षरादिरचनेव योज्यते यंत्र वस्तुरचना पुरातनी । नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति ॥१५॥ न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचदपूर्वाणि घटयितुं शक्यन्ते । तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति । तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि ॥१५॥ तस्मात्
यदपि तदपि रम्यं यत्र लोकस्य किञ्चित् स्फुरितमिदमितीयं बुद्धिरभ्युजिहीते। स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते
अनुगतमपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिब्धनन्निन्द्यतां नोपयाति ॥१६॥ "तदनुगतमपि पूर्वच्छायया वस्तु तादृक् ताद्दक्षं सुकविविवक्षितव्यङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छायोपनिबध्नन्निन्द्यतां नैव याति ॥१६॥
१. वाक्यवेदितानां काव्यार्थानां विभक्ताः सीमानः' नि० । २. 'तु' न. भनथी. ३. नि.EL. भ. तिनथी. ५. प्र. भा छे. ४. 'यदपि तदपि रम्यं काव्यशरीरं यल्लोकस्य किञ्चित्स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते स्फुरणेयं
काचिदिति सहृदयानां चमत्कृतिरूत्पद्यते' वायनी २३२di नि.मi auzel 40 वधु, छे.