________________
जगन्नाथपण्डितराजः। रेखागणितादिकर्ता सम्राजगन्नाथः, (३) विवादभङ्गार्णवकर्ता जगन्नाथतर्कपश्चाननः, (४) अतन्द्रचन्द्रिकनाटककर्ता जगन्नाथमैथिलः, (५) अनङ्गविजयभाणकर्ता श्रीनिवाससूनुजगन्नाथपण्डितः, (६) सभातरङ्गकर्ता जगन्नाथमिश्रः, (५) अद्वैतामृतकर्ता जगन्नाथ. सरखती, (८) समुदायप्रकरणकर्ता जगन्नाथसूरिः, (९) शरभराजविलासकर्ता जगन्नाथः, (१०) ज्ञानविलासकाव्यकर्ता नारायणदैवज्ञसूनुर्जगन्नाथः, (११) अनुभोगकल्पतरुकर्ता जगन्नाथः, इत्याद्या बहवो जगनाथनामानः पण्डिताः समभूवन्, ते सर्वेऽपि पण्डितराजाद्विना इति ज्ञेयम्.
. १. अयं जगन्नाथोऽपि तौरनगरवास्तव्य आसीदिति रतिमन्मथादिप्रणेतुर्न भिन्न इति भाति.