________________
रसगङ्गाधरः।
यथा'सरसिजवनबन्धुश्रीसमारम्भकाले
रजनिरमणराज्ये नाशमाशु प्रयाति । परमपुरुषवत्रादुद्गतानां नराणां
मधुमधुरगिरां च प्रादुरासीद्विनोदः ॥' अत्रोषसीत्येकपदार्थस्याभिधानाय प्रथमचरणः । इत्याद्यग्रेऽपि बोध्यम् ।
___'खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः । .. मण्डिताखिलदिक्प्रान्ताश्चण्डांशो न्ति भानवः ।।'
अत्र 'यस्याः पराङ्गनागेहात्पतिः प्रातर्गृहेऽञ्चति' इति वाक्यार्थे खण्डितापदाभिधानम् ।
'अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वखं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥' अत्र दैवाधीनं सर्वमित्येकस्मिन्वाक्यार्थे नानावाक्यरचनात्मको व्यासपदवाच्यो विस्तरः।
'तपस्यतो मुनेर्वक्राद्वेदार्थमधिगत्य सः।
वासुदेवनिविष्टात्मा विवेश परमं पदम् ॥' अत्र मुनिस्तपस्यति तद्वक्रात्स वेदार्थमधिगतवान् , तदनन्तरं वासुदेवे परब्रह्मणि मनः प्रावेशयत् , ततश्च मुक्तोऽभूदिति वाक्यार्थकलापः शतृ-क्त्वाबहुव्रीहिभिस्तिङन्तेन चानुवाद्य विधेयभावेनैकवाक्यार्थीकृतः । साभिप्रायत्वं च प्रकृतार्थपोषकता ।।
.
द्वितीयचरणोऽपि तदर्थे । तृतीयचरणेन ब्राह्मणानामित्यर्थलाभः । ईशमुखजवात्तेषाम् । , उद्गतानामित्यस्य गिरां चेत्यत्रापि संबन्धः । अत एव च वेदानामित्यर्थलाभः । द्वितीयोदाहरणमाह-खण्डीति । कमै कमलम् । भानवः सूर्यस्य किरणाः । खण्डितानेत्ररजकल तु तदा प्रियदर्शनेनेति बोध्यम् । अञ्चति गच्छति । तृतीयोदाहरणमाह-अयाचीति । उच्छृङ्खलो निर्मर्यादः । तुर्योदाहरणमाह-तपेति । सः परमभक्तः कश्चित् । अत्रेसस्थादाविति शेषः । तद्वक्रादित्यस्य तत इत्यादिः । आत्मशब्दार्थमाह-मन इति ।
६ रस.