________________
रसगङ्गाधरः।
यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते । रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव . 'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां .... :
खल्पं जल्प बृहस्पते जडमते नैषा सभा वज्रिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुचुरो
सीतारल्लक उभगहृदयः खस्थो न लकेश्वरः ॥' इति कस्यचिन्न एकस्य पद्ये विप्रलम्भशृङ्गारागीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सद्दः समुप्पाडिअहरियकुसग्गन्थिमयाच्छमालापइवित्तिविस्सम्भिअबालविहवन्दःकअणा बह्मणा' इत्यादिविदूषकवचनेऽपि रेशब्दादादिप्रयोगस्य तत्तथा हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता । अनया सुधीभिरन्यदप्यूह्यम् । __ रसेषु चैतेषु निगदितेषु माधुर्योजःप्रसादाख्यांस्त्रीन्गुणानाहुः । तत्र 'शृङ्गारे संयोगाख्ये यन्माधुर्यं ततोऽतिशयितं करुणे ताभ्यां विप्रलम्भे तेभ्योऽपि शान्ते । उत्तरोत्तरमतिशयितायाश्चित्तद्रुतेर्जननात्' इति केचित् । 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे । 'संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते
यावतेति । तस्यानौचित्यस्य । अत एव पोषकस्य तस्यावार्यलादेव । न दोष इत्यत्रास्यान्वयः । ब्रह्मन्निति । रावणद्वारि समागतान्ब्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । बहिस्तूष्णीं स्थीयताम् । बहुभाषिवादेव जडमतित्वम् । स्तुतीत्याद्युत्तरान्वयि । सीताया रलकः सीमन्तसरणिरेव भल्लो बाणस्तेन भग्नं हृदयं यस्य सः । 'शिरःसिन्दूरसरणिः स्त्रीणामारल्लकं स्मृतम्' इति हलायुधः । विप्रलम्भेति । सीताविषयेत्यादिः । उदाहरणान्तरमाह-एवमेवेति । तत्तथेत्यत्रान्वयः। अले ले इति । 'अरे रे सद्यः समुत्पाटितहरितकुशग्रन्थिमयाक्षमालापरिवृत्तिविलम्भितबालविधवान्तःकरणा ब्राह्मणाः' इत्यादि प्राकृतार्थः । तदनौचित्यं तथा न दुष्टम् । हास्यान्विति । तत्पोषकलादित्यर्थः । नेदं परिगणनम्, किं तूपलक्षणमित्याह-एषेति । दिग्रीतिः । अनया दिशा। निरतीति। नितरामतिशयितमित्यर्थः । तत्रापि करुणाविप्रलम्भशान्तेष्वपि । तन्माधुर्यम् । नन्वेक