________________
काव्यमाला।
यथा-'स्मृतापि तरुणातपम् । - यथा वा
'जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलय
ञ्जनानां संतापं त्रिविधमपि सद्यः प्रशमयन् । श्रितो वृन्दारण्यं नतनिखिलवृन्दारकनुतो
मम खान्तध्वान्तं तिरयतु नवीनो जलधरः ॥' अत्र विषयधर्मविशिष्टतया कल्पितेन लोकोत्तरजलधरत्वेन रूपेण भगवतः प्रतिपादने तत्समानाधिकरणत्वेन कल्पितानां विशेषणानामानुगुण्यम् । एवं च निगरणे सर्वत्रापि विषयितावच्छेदकधर्मरूपेणैव विषयस्य भानम् , न विषय्यभिन्नत्वेनेति स्थिते "रूपकातिशयोक्तिः स्यान्निगीयांध्यवसानतः' इत्युक्त्वा 'अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि संभवोऽस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेनात्राप्यभेदातिशयोक्तिस्ताद्रूप्यातिशयोक्तिरिति कुवलयानन्दे यदुक्तं तन्निरस्तम्" इति नव्याः । प्राञ्चस्तु 'रूपक इवात्रापि विषय्यभेदो । भासते परं तु
विरोधाभावादनाहायैव विषयितावच्छेदकप्रकारधीरूपकलक्षणे चाहार्यत्वं न देयम् । अतिशयोक्तिरनाहार्येव । रूपके लाहार्या अनाहार्या च धीः' इत्याहुः । अन्ये तु 'प्रस्तुतस्य यदन्यत्वमित्यतिशयोक्तिरेषु प्रकृतस्य विविक्ताकारंवस्वन्तरत्वेनान्यवस्तुत्वेन वाध्यवसानमिति तदर्थः । अस्ति हि प्रकृतस्य मुखस्य चन्द्रसेनाध्यवसानम् । आहार्यवाभावाच न रूपकम्' इत्याहुः। विषयधर्मेति । लोकोत्तरत्वेत्यर्थः। सामानाधिकर. ण्यसंबन्धेन तद्वैशिष्ट्यं बोध्यम् । एवं चेत्यस्य निरस्तमित्यत्रान्वयः । विधानां प्रकाराणाम् । अतिदेशेनेति । अन्यत्रान्यशब्दप्रयोग इति न्यायादिति भावः । अत्रापि अतिशयोक्तावपि । तन्निरस्तमिति । अत्रेदं चिन्त्यम्-काव्यप्रकाशादिरीत्या तदुकम् । निर्बाधकलात् । किं च वयाप्यभेदाप्रधानातिशयोक्तिरिति प्राचीनव्यवहारसंगमनाय विषयितावच्छेदकमेवामेद इत्यवश्यं वक्तव्यम् । एवं च तथैवाभेदातिशयोक्तिरिति व्यवहारो मयापि सूपपादः । 'कोऽयं गलितहरिणः-' इत्यादौ प्रसिद्धविषयितावच्छेदकप्रकारकबोधस्य बाधबुद्धिपराहतलात्कोऽयमित्यनेन निरस्तखाचावश्यं चन्द्रकार्यकारिलप्रकारकबोधोऽङ्गीकार्यः । एषैव च ताद्रूप्यातिशयोक्तिः । अत्रापि विषयितावच्छेदकप्रकारकधीराहायैव । तद्धर्मविशिष्टे शक्यसंबन्धग्रहोऽपि तथैव । तद्ध