________________
३०४
काव्यमाला।
खरूपोत्प्रेक्षायां तनयमैनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्यविशेषणकोटिप्रविष्टत्वाकलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात् । इत्यलं खगोत्रकलहेन ।
उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयोप्रेक्षयैव व्यपदेशः । प्राधान्यात् । तेन 'विश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षाया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात् । किं तु पञ्चम्यर्थोत्प्रेक्षया तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात् । तथा 'चोलस्य' इति यद्यपि वनान्तंगतत्वेन न ललाटाक्षरदर्शनोत्प्रेक्षयापि, अपि तु तुमुन्नर्थोत्प्रेक्षयापि । एवं 'तनयमैनाक-' इत्यादिगये न फलोत्प्रेक्षया व्यपदेशः। नापि 'कलिन्दजारभरेऽर्धममा' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वान्तकर्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा । प्रागुक्तादेव हेतोरिति दिक् ।
द्विविधो हि तावद्धर्मोऽपि-खत एव साधारणः, साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च । स चोपायः कचिद्रूपकं कचिच्छेषः कचिदपढुतिः कचिद्विम्बप्रतिबिम्बभावः कचिदुपचारः कचिदभेदाध्यवसायरूपोऽतिशयः। यथा
'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम् ।
इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम् ॥' अत्र प्रथमाधगतः प्रथमो धर्मो रूपकेण विषयविषयिसाधारणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन । केवलशब्दात्मकोऽप्ययं संभवति।
तत्र साक्षाद्विशेषणवमत आह-उत्प्रेक्ष्ये इति । 'यस्य विषयिणः' इति पाठः । तस्या नूपुरगतदुःखोत्प्रेक्षायाः । पञ्चम्यर्थोत्प्रेक्षयेति । व्यपदेश इत्यस्यानुषङ्गः। एवमग्रेऽपि । प्रागुक्तादेवेति । अङ्गवेनानुवाद्यवादित्यस्मादेवेत्यर्थः । द्विविधो हीति । हि यतः। खत एवेत्यादि द्वैविध्यं प्राप्तोऽतस्तावद्धर्मोऽपि द्विविध इत्यर्थः । इन्दिन्दिरा भ्रमराः । इन्दिरा शोभा। प्रथम इति । नयनेन्दिन्दिरानन्दमन्दिरलरूप इत्यर्थः। द्वितीयश्चेति । मिलदिन्दिन्दिरवरूप इत्यर्थः । सायेनेति । विषयेत्याद्यनु.