________________
रसगङ्गाधरः।
२९९ कस्य कर्तृत्वस्यैवाख्यातार्थत्वात् । तस्य च प्रथमान्ते विशेष्ये आश्रयतासंसर्गेणान्वयान्न दोषः । 'भावप्रधानमाख्यातम्' इत्यस्य 'भावो व्यापारस्तदर्थकमाख्यातं तिङ्' इत्यर्थकरणान्न विरोधः । 'सत्त्वप्रधानानि नामानि' इत्युत्तवाक्यगतस्य प्रधानशब्दस्याभिधेयपरत्वात् । फलमात्रार्थस्यापि धातोराख्यातार्थव्यापारव्यधिकरणत्वसमानाधिकरणत्वाभ्यामर्थगताभ्यां सकर्मकाकर्मकत्वव्यवहारः । नामार्थयोर्भेदेनान्वयाभावाच भावकृदर्थव्यापारस्य न नामार्थेऽन्वयः । अत एव च 'कर्तरि कृत्' इत्यनेन विशिष्टशक्तिबोधकेन न घजादिषु भावग्रहणस्य विशेषणशक्तिबोधकस्य गतार्थत्वम् । शब्दानुवृत्तिपक्षस्वीकाराच्च ‘कर्तरि कृत्' इत्यत्र धर्मिपरस्यापि कर्तृग्रहणस्य 'लः कर्मणि-' इत्यत्र धर्मपरतायामपि न दोषः । यद्वा आस्तां फलव्यापारौ । धातोराश्रयश्च तिकोऽर्थः । परं तु देवदत्तः पचमान इत्यादाविव देवदत्तः पचतीत्यादिष्वपि प्रथमान्तार्थ एव तिर्थस्यामेदेन विशेषणत्वं युक्तम् । न तु भेदेन । धात्वर्थभावनायां सर्वजनसिद्धस्योद्देश्यविधेयभावस्य भङ्गापत्तेः । सत्यां हि गतौ 'प्रत्ययार्थे प्रकृत्यों विशेषणम्' इत्यस्योत्सर्गस्या
आख्यातेति । तिङित्यर्थः । प्रथमान्ते तदर्थे । नन्वेवं यास्कोक्तिविरोधोऽत आहभावेति । नानः प्रातिपदिकस्य द्रव्यमानार्थवेन तत्प्राधान्यमुक्तम् । अर्थद्वयसत्त्व एव तथोकेरौचित्यादतस्तत्रार्थान्तरमावश्यकमित्याशयेनाह-सत्त्वेति । ननु धातोप्पारावाचकवे सकर्मकखाकर्मकखविभागोच्छेदापत्तिरत आह–फलेति । व्यापारस्योभयत्रान्वयः । अथैति । चस्त्वर्थे । अन्वय इति । आश्रयतासंसर्गेति भावः । 'कर्तरि कृत्' इत्यतः कर्तरीति, 'लः कर्मणि-' इत्यत्रानुवर्तते । तत्र तस्यानुकूलव्यापारार्थकले कृद्विधायकेऽपि तथैव स्यात् । पाचको देवदत्त इत्यादौ सामानाधिकरज्यनिर्वाहस्तु लक्षणयेत्याशङ्कापनोदायाह-अत एवेति । तथा सति भावे इति पदं कादिविधायकस्थं व्यर्थं स्यात् । अधिकारसूत्रस्थकर्तरीत्यनेनैव सिद्धेरिति भावः । नन्वेवं लकारविधायकेऽपि तदर्थकलापत्तिरत आह-शब्दानुवृत्तीति । चस्वर्थे । शब्दाधिकारखीकारजगौरवादाह-यद्वेति । तिर्थस्य कर्तुः । अमेदेनेति । सामान्यविशेषयोरमेदान्वयादिति भावः । भङ्गापत्तेरिति । एकपदोपस्थाप्ययोस्तत्त्वे एकप्रसरताभङ्गापत्तरिति भावः । युक्त्यन्तरमाह-सत्यां हीति । विशेषणमिति । प्रकृतिप्रत्ययौ सहाथ ब्रूतः । तयोः प्रत्ययार्थस्य प्राधान्यमिति व्युत्प