________________
२८४
काग्यमाला।
काररूपकमेव भवितुमीष्टे नापह्नुतिः । यदपि चोच्यते 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इत्यादि, तत्र यद्यपि चक्रसुपर्णदूरीकरणे नायं पुण्डरीकाक्ष इति निषेधः पुष्पचापध्वजगतमकरयोर्लेखनेन च मन्मथोऽयमित्युपमानारोपश्च व्यङ्गयो भवितुमर्हति । तथापि नासावपळुतिः । 'प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्' इति त्वत्कृतलक्षणस्याप्यत्रासत्त्वात् । अत्र हि निषेध्यस्य भगवतः पुण्डरीकाक्षस्यावर्ण्यत्वेनाप्रकृततया प्रकृतनिषेधाभावात् । नहि पूर्वारोपिततामात्रेण प्रकृतत्वं वक्तुं शक्यम् । प्रकृतपदस्यारोपविषयपरतया निषिध्य विषयमित्यादिना क्त्वाप्रत्ययफलं ब्रुवता भवतैव तत्र स्फुटीकरणात् । काव्यप्रकाशकृतापि 'प्रकृतं - षिध्यान्यत्साध्यते सा त्वपढुतिः' इति सूत्रं व्याचक्षाणेन 'उपमेय . कृत्वा' इत्यादिना प्रकृतपदस्योपमेयपरतयैव व्याख्यानाच्च । प्राचार मतासिद्धेयमपहतिय॑न्यत्वेनास्माभिरिहोच्यत इत्यपि कुशकाशावलम्बनमात्रम् । 'प्रकृतस्य निषेधेन' इत्यादिलक्षणं कुर्वता भवतैव तस्या बहि:करणात् । एवमप्युक्तपद्ये कोऽलंकारो व्यङ्ग्य इति चेत् , विच्छित्तिवैलक्षण्येऽतिरिक्तः, अन्यथा त्वपह्नतिरेवास्तु । लक्षणं तु तदा प्रसक्तय
तीयश्चो व्यङ्ग्यत्वसमुच्चये । ननु निषेधसामानाधिकरण्येनोपमानतादात्म्यारोपसत्त्वात्कयं तदभावोऽत आह–अत्र हीति । ननु पूर्वमारोपितत्वात्प्रकृत एव सोऽत आह-नहीति । निषिध्य विषयमित्यादिनेति । 'निषिध्य विषयं साम्यादन्यारोप' इति तु क्वाप्रत्ययेन लक्षणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापहवेऽव्याप्तिप्रसङ्गादिति तैरुतम् । फलं कचिदव्याप्तिरूपमनिष्टं फलम् । तत्र चित्रमीमांसायाम् । अपिसूचितं दोषान्तरमाह-काव्येति । पुण्डरीकाक्षस्तूयमानमिति भावः । प्राचीनेति । प्रागुक्तदण्डिमतेत्यर्थः । इह चित्रमीमांसायाम् । कुशेति । संसारकाष्ठायवलम्बनमेवोवितं न कुशादेरिति तथा सर्वसिद्धिसंसारमतावलम्बनमेवोचितं नैकदेशिमतस्येत्यर्थः । तदेवाह-प्रकृतेति । एवः प्रत्यासत्तिबोधकः । अन्यलक्षणबहिर्भावोऽपि बोध्यः । विच्छित्तिश्चमत्कृतिः । अतिरिक्तोऽपहुत्यन्यो रूपकाख्यः । अन्यथा तु विच्छित्तिविशेषाभावे । ननु प्रागुक्तसर्वमतसिद्धापडतिसामान्यलक्षणानाक्रान्तवात्कथं तत्त्वमत आहलक्षणं त्विति । तदेति । तत्रापहुतिवाङ्गीकर्तृदण्ड्यादिमत इत्यर्थः । प्रसक्तति । प्रसकलं च यथाकथंचित् । न तु प्रकृतलापेक्षेति भावः । अस्तुतदेत्याभ्यामस्थानभिमत.