________________
काव्यमाला. १२.
महाकविश्रीजगन्नाथपण्डितराजविलितो.
रसगङ्गाधरः। नागेशभट्टकृतया टीकया समेतः।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्यायपण्डितश्रीदुर्गाप्रसादेन, मुम्बापुरवासिना पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मात्मजवासुदेवशर्मणा च
संशोषितः।
चतुर्थ संस्करणम् ।
सच
मुम्बय्यां
पाण्डुरङ्ग जावजी श्रेभिः खीये निर्णयसागराख्यमुद्रणयन्त्रालये खायसाक्षरैर्मुद्रयित्वा प्रकाशितः ।
शाकः १८५२, खिस्ताब्दः १९३०.
(अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायत्रालयाधिपते.
रेवाधिकारः।)
मूल्यं ३॥ साध रूप्यकत्रयम् ।