________________
रसगङ्गाधरः।
२२७ मपि तु निदर्शनेत्युच्यते तदा 'मुखचन्द्रः' इत्यपि निदर्शनेत्युच्यताम् । निरस्यतां च रूपकदाक्षिण्यकौपीनम् । किं च 'त्वत्पाद-' इत्यत्र किं पदार्थनिदर्शना आहोखिद्वाक्यार्थनिदर्शना । नाद्यः । बिम्बप्रतिनिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थे तदवृत्तिधर्मस्य पदार्थस्य मेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थरूपकोच्छित्त्यापत्तेः । इष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यामुद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयो_लक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थनिदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्
'तत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' अत्र कोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वखकृता तत्प्रकरण उदाहृतमिति चेत्, प्रान्तिनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बमावो नास्तीत्युक्तं तदपि प्रान्त्यैव । तथा च सर्वखटीकायां विमर्शिन्यामुदाहृतं बिम्बप्रतिबिम्बभावेन रूपकम्'कंदर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिर्लाञ्छितं
संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः ।
ज्येति । रूपकमुखसंकोचरूपकौपीनमित्यर्थः । निर्लजलादिति भावः । विशिष्टार्थयोः वाक्यायोः । वदुक्तपदार्थनिदर्शनालक्षणमपि नास्तीत्याह-कुवलयेति । वैपरीत्यस्य वाक्यार्थनिदर्शनोच्छित्तः । खमते न कस्याप्युच्छेद इत्याह-अस्माभिरिति । श्रौतत्वेति । यथासंख्येनान्वयः । नन्वेवं तर्हि तस्याः किमुदाहरणमत आह-तस्याश्चेति । वाक्यार्थनिदर्शनाया इत्यर्थः । यावकैः अलक्तकरसैः । ननु कोरमेदमादाय वाक्यार्थरूपकमेवास्वित्यत आह-तस्यैव चेति । क्रिययोरमेदस्यैव चेत्यर्थः । समप्रेति । मुख्यखादित्यर्थः । इदं दीक्षितोक्तम् । भ्रान्तिनैवेति । प्रान्तेनैवेति मुख्यपाटः । कंदर्पद्विति । सर्वत्र षष्ठीतत्पुरुषः । कम्बुः शरः । कलं रमणीयम् । अनो