________________
रसगङ्गाधरः।
२०३ ते सर्वेऽप्युपमात्वाकान्तत्वादस्यामपि बोध्याः । अयं पुनरन्योऽपि दोषःयदेकोपमावैलक्षण्यमपरस्यामुपमायाम् । यथा-'कमलमिव वदनमस्या वदनेन समं तथा कमलम्' अत्र श्रौत्यार्थीकृतं वैलक्षण्यम् । 'कमलति वदनं तस्याः कमलं वदनायते जगति' विपक्यकृतमत्र वैलक्षण्यम् । एवमत्रैव 'पद्मं वदनायते' इति निर्माणे 'वक्रायते' इति वा उपमानोपमेयवाचकवैलक्षण्यम् । एवंप्रकारैरनेकैर्वैलक्षण्यं यदि सहृदयोद्वेजकं तदा दोषः ।।
इति रसगङ्गाधरे उपमेयोपमाप्रकरणम् ।
अथानन्वयःद्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतं यदेकोपमानोपमेयकं सादृश्यं तदनन्वयः॥ स च कस्याप्युपस्कारत्वेऽलंकारः । अन्यथा तु शुद्धः ।
लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम् । ..... दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ।' अत्र लोहितपीतकुसुमावृतं भूभृतः शिखरं खेनैव कस्मिंश्चित्समये दावज्वालाकीर्णेनोपमीयते । इति तत्सादृश्यवारणाय भूतान्तम् । ... इदं वा प्रत्युदाहरणम् -
'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः ।
अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकासे ॥' अत्रापि नखकिरणपरम्पराभिरामं हरेः पदाम्बुजं वात्मनैव सुरदीर्घिकाप्रवाहप्रकरपरीतेनोपमीयते । संप्रति सुरदीर्घिकाप्रवाहेण भगवत्पादाम्बुरुहस्य संबन्धाभावात्सुरनिम्नगोत्पत्तिकालावच्छिन्नस्य तस्योपमानतावगमा
एवास्या एव भेद इति प्रतिज्ञावाक्ये उक्तम् । तदवृत्त्यत्र दोषमाह-अयं पुनरिति । इति वेति । कमलमित्यादिः । निर्माणे इत्यस्यानुषङ्गः । उपसंहरति-एवमिति । यदीत्यनेन तदभावेऽदुष्टत्वमेवेति सूचितम् ॥ इति रसगङ्गाधरमर्मप्रकाश उपमेयोपमाप्रकरणम् ॥ .
शुद्ध इति । स्ववैचित्र्यमात्रविश्रान्त इत्यर्थः । भूभृतः पर्वतस्य । कदाचित्समये तैराकीण खमिवेत्यर्थः । स्फुटवाय प्रत्युदाहरणान्तरमाह-इदं वेति । अत एवाहअत्रापीति । खात्मनैव पदाम्बुजद्वयेनैव । संप्रति वर्णनकाले । तस्य प्रवाहस्य अत्रं