________________
रसगङ्गाधरः।
१९५ नाच्छाब्दे बोधे नाननस्य नयनविशिष्टत्वेन विषयत्वमिति चेत् , संसर्गत्वे बाधकाभावात्वविशिष्टाननसंसर्गेण तादृशनयनस्य कान्ताविशेषणत्वात् । यथाकथंचिदुपमेयवृत्तिताज्ञानस्य बिम्बताप्रयोजकत्वात् । यद्वा कान्ताविशेषणतया तादृशनयनयोः शाब्दे बोधे वृत्ते पश्चादाननस्य तद्विशेष्यतया वैयञ्जनिके मानसे वा बोधे बाधकाभावात् । एवं च तादृशवाक्यप्रयोज्ये ज्ञाने उपमेयविशेषणतया भातस्य तादृशनयनस्य बिम्बस्य सत्त्वात्तदर्थं च चन्द्रगतस्यैणरूपस्याङ्कस्य प्रतिबिम्बतयोपादानमावश्यकमेवेति नाधिक्यं दोषः । कविसमयसिद्धतया चमत्कारापकर्षकत्वाभावेन लिङ्गभेदोऽपि नात्र दोषः । एवं च कविसमयसिद्धतया प्रकारान्तरेण वा प्रागुक्तानां दोषाणां चमत्कारानपकर्षकत्वेन नास्त्येव दोषत्वम् ।
- 'नवागनेवाङ्गणेऽपि गन्तुमेष प्रकम्पते। ...
इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥' . ... .. __ एवमन्यत्रापि ज्ञेयम् । शेषं स्मरणालंकारप्रकरणे विकल्पप्रकरणे च वक्ष्यामः । इत्युपमानिरूपणसंक्षेपः ॥
. . इति रसगङ्गाधरे उपमाप्रकरणम् । .. .
ऽप्यन्त्या सुवचेत्याह-संसर्गत्व इति । आननस्येत्यादिः। तदेवाह-स्व विशिष्टेति । नयनविशिष्टेत्यर्थः । नन्वेवमपि प्रकारतया विशेष्यतया वा उपमेयवृत्तित्वज्ञानस्य बिम्बताप्रयोजकलात्कथं बिम्बसमत आह-यथाकथचिदिति । न तूकरीत्यैव । तथा च संसर्गतया तत्त्वसत्त्वात्तत्त्वं सुवचम् । नन्वेवमप्यतिप्रसङ्गापत्तिः । नहि संसर्गतया भासमानस्य शब्दखमत आह-यद्वेति । तादृशेति । हरिणीयत्वनायकीयत्व विशिष्टेत्यर्थः । तद्विशेष्येति । नयनविशेष्येत्यर्थः । तादृशेति । कान्ताविशेषणत्वेन नयनबोधकेत्यर्थः । साक्षात्तजन्यवाभावादाह-प्रयोज्ये इति । ज्ञाने वैयञ्जनिकादौ । तदर्थ तत्प्रतिबिम्वाकाङ्क्षाशान्त्यर्थम् । एवमाधिक्यदोषं परिहृत्य नीलाञ्चलेनेत्यत्र लिङ्गभेददोषमुद्धरति-कवीति । एवमन्यत्राप्यपवादमाह-एवं चेति । तदभावसिद्धौ चेत्यर्थः । तत्रादौ कविसमयसिद्धतयेत्यस्य लक्ष्यमाह-यथेति । ननु किं तत्प्रकारान्तरं येनादुष्टखमत आह-शेषमिति । परमं प्रकृतमुपसंहरति-इत्युपमेति । चन्द्रालोके तु-'अनेकस्यार्थयुग्मस्य तादृश्ये स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णो गस्तामरसौ यथा ॥ स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता। पद्मानीव विनिद्राणि नेत्राण्यासनहर्मुखे ॥' इति भेदद्वयमधिकमुक्तम् ॥ इति रसगङ्गाधरमर्मप्रकाशे उपमाप्रकरणम् ॥ . ...