________________
नागेशभट्टः । पाल्लब्धजीविनो बहून्प्रन्थान्प्रणीतवान् , तत्राद्यावधि ज्ञाता ग्रन्थास्वेते-(१) काव्यप्रदीपोद्दयोतः, (२) परमलघुमञ्जूषा, (३) परमार्थसारविवरणम् , (४) परिभाषेन्दुशेखरः, (५) प्रायश्चित्तेन्दुशेखरः, (६) बृहच्छब्देन्दुशेखरः, (७) बृहन्मञ्जूषा, (८) भाष्यप्रदीपोद्द्योतः, (९) योगसूत्रवृत्तिः, (१०) रसगङ्गाधरमर्मप्रकाशः, (११) रसतरङ्गिणीटीका, (१२) रसमञ्जरीटीका, (१३) लघुमञ्जूषा, (१४) लघुशब्देन्दुशेखरः, (१५) वृत्तिसंग्रहः, (१६) वेदान्तसूत्रवृत्तिः, (१७) सप्तशतीस्तोत्रटीका, (१८) सांख्यसूत्रवृत्तिः, (१९) सापिण्ड्यनिर्णयः. ___ काव्यप्रकाशोहयोतः, न्यायसूत्रवृत्तिः, मीमांसासूत्रवृत्तिः, वैशेषिकसूत्रवृत्तिः, एतद्न्थचतुष्टयमन्यदपि नागेशप्रणीतमस्तीति केचिद्वदन्ति. खगुरोर्हरिदीक्षितस्य नाना शंब्दरत्नम् , खप्रभोः शृङ्गवेरपुराधीशरामस्य नानाध्यात्मवाल्मीकीयरामायणयोष्टीकाद्वयं च नागेशभट्टेनैव प्रणीतमित्यपि प्रसिद्धिरस्ति.
र्मणा ॥-सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ ।' एते श्लोका अध्यात्मरामायणटीकाप्रारम्भे सन्ति. ३. शृङ्गवेरपुरं गङ्गातीरे वर्तत इति वाल्मीकिरामायणेऽयोध्या काण्डे पञ्चाशन्मिते सर्गेऽस्ति. अध्यात्मरामायणेऽयोध्याकाण्डे पञ्चमे सर्गे च 'गङ्गातीरं समागच्छच्छृङ्गिवेराविदूरतः।' इत्यादि (६०) श्लोकटीकायां 'शृङ्गिवेरं शृङ्गिऋष्याश्रमः । तदविदूरतस्तत्पूर्वभागे।' इत्यस्ति. कोलब्रुक् (H. T. Colebrooke) पण्डितोऽपि 'मिस्सेलेनिअस् एस्सेस् (Miscellaneous Essays) नामकग्रन्थे (द्वितीयभागे १३ पृष्ठे टिप्पणे ) 'शृङ्गवेरपुरं गङ्गातटोपरि सिंघोरनाम्ना ख्यातं प्रयागादुपरिभागे वर्तते' इति वदति.
१. शब्दरत्ने नागेशस्य तत्कृतशेखरमञ्जूषयोश्च नाम समुपलभ्यते.