SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जेणेव असोगवरपायवे तेणेव उवागए कढिणसंकाइयं जाव तुसिणिए चिकृति तते णं पुनरत्तावरत्तकाले तव अंतियं पाउन्भवामि 'हं भो सोमिला पव्वइया दुपवबइयंते' तह चेव देवो णियवयणं भणति जाव पंचमदिवसंमि पुवावरण्हकालसमयंसि जेणेव उंबरपायवे तेणेव उवागते कढिणसंकाइयं ठवेति जाव वेदि वड्डेति उवलेवणसंमजणं करेतिरत्ता कट्ठमुद्दाए मुहं बंधइ बंधित्ता तुसीणीए संचिट्ठसि तं एवं खलु देवाणुप्पिया तव दुप्पवयितं । तते णं देवे सोमिलं एवं वयासि जइ णं तुमं देवाणुप्पिया इयाणि पुब्बपडिवन्नाइं पंच अणुब्बयाई सत्त सिक्खावयाई दुवालसविहं गिहधम्मं सयमेव उवसंपजित्ताणं विहरसि तो गं तुम्हं इंदाणिं सुप्पव्वइयं भविजा ॥ तते णं से सोमिले माहणरिसी तेणं देवेणं अंतियं एयमटुं सुचा पुबपडिवन्नाइं पंचाणुब्बयाई जाव सयमेव उवसंपज्जित्ताणं विहरति । तते णं से देवे सुपव्वइयं पडिवन्ने जाणित्ता तं देवे सोमिलं वंदइ नमंसति जामेव दिसिं पाउन्भूते तामेव दिसिं पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्तसमाणे पुवपडिवनाइं पंच अणुव्वयाई सयमेव उवसंपज्जित्ताणं विहरति । तते णं सोमिले बहुहिं चउत्थछट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे वहहिं वासाहि समणोवासगपरियागं अद्धमासियाए संलेहणाए अत्ताणं झूसेतिर तीसं भत्ताई अणसणाए छेदित्ता तस्स ठाणस्स अणालोइए अपडिक्ते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्वडिसए विमाणे उववातसभाए देवसयणित्रंसि जाव ओगाहणाए सुक्कमहग्गहत्ताए उववण्णे तते णं से सुके महग्गहे अहुणोववने समाणे जाव भासामणपजत्तिए एवं खलु गोयमा सक्के णं महग्गहेणं सा दिया जाव अभिसमण्णागता एगं पलिओवमं ठिई । सुक्के णं भंते महग्गहे तओ देवलोगाओ आउक्खएणं कहिं गच्छिहिति गोयमा महाविदेहे वासे सिज्झिहिति । एवं खलु जंबुसमणेणं निखेवेओ ॥ __इहां सूत्र मध्ये अन्यमतीका मुख बांध्या कह्या छे पिण सूत्र मध्ये कीसी ठीकाणे जैनके साधुको तथा श्रावक को मुख बंधके विचरणा कह्या नथी । हे भव्यजीवो ! मोह निद्रा छोडके विचारो । एह मुख बंध्यावाणा अन्यदर्शणीका छै । इहां संदेह रखणा ते संका मिथ्यात्त्व छ । सीद्धांत जोवतां इहां संदेह नथी । किस वास्ते अन्यलिंग छे ? सोमल सन्यासीने हजारो सन्यासीया को पूछीने मुख बंध्या छे । तीना मोहपत्ती चर्चा * ५३
SR No.023016
Book TitleMuhpatti Charcha
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandrasuri, Nipunchandravijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages206
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy