SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ મસ્તક ઉપર હાથ રાખવો. જમણા કાન ઉપર ડાબા કાન ઉપર જમણી આંખ ઉપર ડાબી આંખ ઉપર જમણી નાસિકા ઉપર ડાબી નાસિકા ઉપર મુખ ઉપર હાથ રાખી લિંગ ઉપર હાથ રાખી ગુદા ઉપર હાથ રાખી । इति मन्त्रवर्णन्यासः । ॐ वं नमः । (शिरसि) ॐ दं नमः । (दक्ष श्रवणे ) ॐ वं नमः । (वाम श्रमणे ) ॐ दं नमः । (दक्षिणनेत्रे) ॐ वां नमः । (वामनेत्रे) ॐ ग्वां नमः । (दक्षिणनासायाम्) ॐ दिं नमः । (वामनासायाम्) ॐ नीं नमः । (मुखे) ॐ स्वां नमः । (लिंगे) ॐ हां नमः । (गुदायाम्) अथ करन्यासः । ॐ अं कं खं गं घं डं आं अंगुष्ठाभ्यां नमः । ॐ हूँ चं छं जं झं ञं ई तर्जनीभ्यां नमः । ॐ ॐ टं ठं डं ढं णं ॐ मध्यमाभ्यां नमः । ॐ ऐं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । ॐ औं पं फं बं भं मं औँ कनिष्ठाभ्यां नमः । ऊँ अं यं रं लं वं अः करतलकरपृष्ठाभ्यां नमः । એ પ્રમાણે હૃદય વિગેરે ઉપર હાથ રાખી ન્યાસ કરવો. પછી ધ્યાન કરવું. ततः ध्यानम् । तरुणसकलमिन्दोर्बिभ्रती शुभ्रकान्तिः, कुचभरनमिताड्गी सन्निषण्णा सिताब्जे । निजकरकमला ह्यल्लेखनी पुस्तकश्रीः, सकलविभवसिद्धयै पातु वागदेवता नः ॥ १ ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृत्ता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । २५२ કનકકૃપા સંગ્રહ
SR No.023015
Book TitleKanak Jain Vividh Sangraha
Original Sutra AuthorN/A
AuthorHariprabhvijay
PublisherKanakkirti Harigranth Mala
Publication Year
Total Pages676
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy