________________
વિશેષણ
| समुपाहृत - (सम् + उप + आ + हनु तट - नारी, और
अभ.पू..) मे ३j यज्ञिय - यशनेबगतुं
नाम (B - गुरातीनुं संस्कृत) પુલિંગ
- मौर्य अंगहेश अथवा अंगलोजी - अङ्गाः | स२६८२ - चमूपति, सेनापति (५.१.भांव५२।यछे.)
સ્ત્રીલિંગ इलिंगदेश अथवा लिंगदोही-कलिङ्गाः | 435नी ४२या - रणभूमि (५.१.भ१५२०५७.)
सव्यय भुव - विषय भौर्यवंशअथवा भौर्यवंशनो ओभास | त-स्वयम्
સ્વાધ્યાય પ્રશ્ન-૧ સંસ્કૃતનું ગુજરાતી કરો. १. सायं प्रातर्धेनुमग्निहोत्रायाधोगृषिः। २. दण्डकायां वसन्तौ रामलक्ष्मणौ रक्षसां सहस्राण्यहताम्। 3. चाणक्योऽकिंचनों ब्राह्मणो नन्दानद्वेड् बुद्धिप्रभावाच्च तानहन्। ४. तेषां च राज्यं चन्द्रगुप्तो नाम नृपतिश्चाणक्यस्य शिष्योऽशात्। ५. देवानां संदेशं हरनलो दमयन्त्या अन्तःपुरं प्राविशत् । प्रविशन्तं च तं देवानां
वराद्रक्षितारो नाविदुः। ६. केचिद्बटवस्तडागस्य तटमुपगता लोष्टैर्भेकानभ्यघ्नन्। .. ७. स राजा दिग्विजयादारभ्यात्मनः सर्वं वृत्तान्तं गन्धर्वकन्याया आचष्ट। ८. 'यथा पाण्डवा रणे नास्मान्हन्युस्तथा क्रियताम्। ८. कश्चित्कुक्कुरो यज्ञमण्डपं गतोहवींष्यवालेट् । तत्रत्विजस्तमानन्सर्वं च समुपाहृतं
यज्ञियं द्रव्यं त्यक्त्वा मण्डपं सममार्जन। १०. राजानो धर्मेण वसुधां शिष्युः। . . પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો.
સ. સં. મદિરાન્તઃ પ્રવેશિકા થી ૮૧ Eા પાઠ -૧૦ [g