________________
१.
२.
3.
४.
५.
६.
७.
८.
सविता वै प्रसवानामीष्टे ।
गोपः सायं धेनूर्दोग्धि पयः ।
अधुनाखिलभस्तवर्षं भारतीयाः स्वयं प्रशासति ।
પ્રશ્ન
तस्मिन्पुष्पे भ्रमरौ मधु लीढः ।
अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् ।
योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तं घ्नन्त्विमान्यस्माभिः पठ्यमानानि मन्त्राक्षराणि ।
हे जगन्नाथाखिलस्यैतस्य वस्तुजातस्य त्वमीशिषे ।
हे दीनबन्धो ! यद्यन्मे नम्रस्य पापं भवेत्तत्तत्प्रतिजहि ।
८. शत्रुं हन्तुं शरान्विषेण देग्धि ।
१०. आचक्ष्व क्व मामेकाकिनीमत्र विहायाकरूण यासि ।
११. यं मां धर्ममाचवे तमेव प्रत्यहमाचरामि ।
१२. वत्से न युक्तं ते मङ्गलकाले रोदितुं प्रमृङ्ख्यश्रूणि । अथवा सख्यौ प्रमृष्टाम् । १३. भाष्यकृत्पतञ्जलिः कात्यायनस्य वचनानि विस्तरतो व्याचष्टे ।
१४. शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् । १५. शास्त्ययेन्धर्ममाशास्ते कीर्तिमाशंसते पराम् । स शंसति सतां वृत्तं विशसत्युत्पथास्थितान् ॥ १६. ईट्टे त्रिविष्टपास्थाने तत्कीर्ति वासवः स्वयम् । ईडयन्ति नरेन्द्राश्च भूमावुद्भूतविस्मयाः ॥ १७. या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ १८. य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १८. करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षयम् । प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥. २०. प्राप्य चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् । न वेत्त्यात्महितं यस्तु स भवेदात्मघातकः ॥
- २ गुरातीनुं संस्कृत डरो .
એ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા
93
418 - ८