________________
प.प.)
.
गभीर - भीर,
|बत - माश्चर्य, ६ विनार . सव्यय
स्याविशेषe . अहरहः - ६२२४
| उष्णम् - (२भीथी) 6नु न उच्चैः - भोटेथा (प.) तद्वत् - तेनी पेठे, ते ४शत नाना - gu, घi
| दीर्घम् - eist aud, AP11, 6 नाम (B - गुरातीनुसंस्कृत)
પુલિંગ गोर - उपाध्याय, पुरोहित
नपुंसलिंग हुष्ट (पुरुषो) - शठ, खल, दुरात्मन् अन्न - अन्न सगर (२%D नाम) - सगर | ७५८ युति ॥२ - कपटद्यूत (कपटસ્ત્રીલિંગ
| न.७१ + द्यूत - न. 8) गरात - गता रात्रि
- विशेष थाजी - स्थाली
| धनगर्नु - धनहीन मथुर। - मथुरा
वाली - उचित, युक्त (युज नुं प्र.४नी स्त्रीभो - व्रजाङ्गनाः (प्रथा | भ.भू..)
સ્વાધ્યાય પ્રશ્ન- ૧ ગુજરાતીનું સંસ્કૃત કરો. १. अहरहः स्नात्वा संध्यामुपासीत। २. दशरथस्य भार्या कौसल्या चैत्रे नवम्यां तिथौ मध्याह्ने पुत्रं रामं प्रासूत । 3. पारिक्षितस्य जनमेजयस्य सत्रं सारमेयोऽभ्येत् । ४. तत्र च जनमेजयस्यत्विजस्तमताडयन्। .
सोऽरोदीद्रुदंश्च मातरमयात्।
मातापृच्छद्वत्स ! कि रोदिषि । ७. सोऽब्रवीज्जनमेजयस्य सत्रमयं तत्र केऽपि मां प्राहरन् । ८. मातावदत्कि त्वमकरोः किं तानस्पशः। ९. सोऽभाषत नाहंमर्यादामत्यायम्। 1 સુ. સં. મદિરાઃ પ્રવેશિકા દશ ૬૧ દાણા પાઠ-૮ ,