SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प.प.) . गभीर - भीर, |बत - माश्चर्य, ६ विनार . सव्यय स्याविशेषe . अहरहः - ६२२४ | उष्णम् - (२भीथी) 6नु न उच्चैः - भोटेथा (प.) तद्वत् - तेनी पेठे, ते ४शत नाना - gu, घi | दीर्घम् - eist aud, AP11, 6 नाम (B - गुरातीनुसंस्कृत) પુલિંગ गोर - उपाध्याय, पुरोहित नपुंसलिंग हुष्ट (पुरुषो) - शठ, खल, दुरात्मन् अन्न - अन्न सगर (२%D नाम) - सगर | ७५८ युति ॥२ - कपटद्यूत (कपटસ્ત્રીલિંગ | न.७१ + द्यूत - न. 8) गरात - गता रात्रि - विशेष थाजी - स्थाली | धनगर्नु - धनहीन मथुर। - मथुरा वाली - उचित, युक्त (युज नुं प्र.४नी स्त्रीभो - व्रजाङ्गनाः (प्रथा | भ.भू..) સ્વાધ્યાય પ્રશ્ન- ૧ ગુજરાતીનું સંસ્કૃત કરો. १. अहरहः स्नात्वा संध्यामुपासीत। २. दशरथस्य भार्या कौसल्या चैत्रे नवम्यां तिथौ मध्याह्ने पुत्रं रामं प्रासूत । 3. पारिक्षितस्य जनमेजयस्य सत्रं सारमेयोऽभ्येत् । ४. तत्र च जनमेजयस्यत्विजस्तमताडयन्। . सोऽरोदीद्रुदंश्च मातरमयात्। मातापृच्छद्वत्स ! कि रोदिषि । ७. सोऽब्रवीज्जनमेजयस्य सत्रमयं तत्र केऽपि मां प्राहरन् । ८. मातावदत्कि त्वमकरोः किं तानस्पशः। ९. सोऽभाषत नाहंमर्यादामत्यायम्। 1 સુ. સં. મદિરાઃ પ્રવેશિકા દશ ૬૧ દાણા પાઠ-૮ ,
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy