________________
१. अस्मिञ्जगति ये सन्ति कवयस्तान्नमस्कृत्यैतं ग्रन्थमारभे। २. पृच्छ बालकः किं रोदिति। 3. हे कृपानिधे ! जगदात्मंस्त्वां ब्रह्मादयः सर्वे देवाः स्तुवन्त्यूषयश्च सर्वे । ४. ईदृशं त्वां शरणमुपैमि । प्रसीद । पाहि मां नरकाद्धोरात् । ५. तरुषु मधुरं रुवन्ति पक्षिणो वायुश्च शीतलो वाति तस्माद्रम्यमिदं स्थानम् ।
अत्रैव वृक्षमूले शिलामध्यासामहै। भो भोः पौराः क गतोऽस्माकं महाराजः । किं ब्रूथ । देव्या सह क्रीडाशैलमध्यास्त
इति । एवमस्तु । अहं तत्र गच्छामि । सर्वं च वृत्तं कथयामि । ७. अकिंचनो वितृष्णश्च सुखं स्वपिति रात्रौ । ८. ये प्राणन्ति जीवन्ति च तेषां जडानां चादिहेतुं मे ब्रूहि । ४. वत्से समाश्वसिहि समाश्वसिहि । अयमागतस्तव पुत्रको यं त्वं मृतं मन्यसे । १०. गोविन्दः स्मितेनात्मनः कोपमपते । ११. अश्विनौ मदनमपि सौन्दर्येऽतिशयाते । १२. रात्रावुदयते चन्द्रो दिवोदयति भास्करः ।
उदेति स सदैवोग्रं नोदीयन्ते च विद्विषः ॥ १३. प्राणिनामुपकाराय प्राणिति प्रियदर्शनः ।
प्राण्यते पुण्यपुरुषः श्रेयसे यशसे च सः ॥ १४. स स्तौति भास्करं भक्त्या नौति पापहरं हरम्। १५. एधि कार्यकरस्त्वं मे गत्वा प्रवद राघवम् ।
दिदृक्षुमैथिली राम पश्यतु त्वाविलम्बितम् ॥ १६. ते जन्मभाजः खलु जीवलोके येषां मनो ध्यायति विश्वनाथम् ।
वाणी गुणान्स्तौति कथां शृणोति श्रोत्रद्वयं ते भवमुत्तरन्ति ॥ १७. धर्मदूषण नूनं त्वं नाजाना नाशृणोरिदम् ।
निराकृत्य यथा बन्धूलघुत्वं यात्यसंशयम् ॥ १८. भूमौ शेते दशग्रीवो महार्हशयनोचितः ।
नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥ १८. समाश्वसिमि केनाहं कथं प्राणिमि दुर्गतः। ....
लोकत्रयपतिर्धाता यस्य मे स्वपिति क्षितौ ॥
सु. सं. भन्दिरात: प्रवेशिste ५५ 8
m
48 -७