SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ પુરુષ ૧ પુરુષ ૨ પુરુષ ૩ પુરુષ ૧ પુરુષ ૨ પુરુષ ૩ પુરુષ ૧ પુરુષ ૨ પુરુષ ૩ એકવચન स्तवानि પુરુષ ૧ પુરુષ ૨ પુરુષ ૩ स्तुहि स्तुवीहि स्तौतु स्तवीतु એકવચન स्तवै स्तुष्व स्तुवीष्व स्तुताम् स्तुवीताम् રુ ધાતુના રૂપો ફ્લુ ની જેમ જ જાણવા. એકવચન शये शेषे शेते દ્વિવચન स्तवाव स्तुतम् स्तुवीतम् स्तुताम् स्तुवीताम् આજ્ઞાર્થ – આત્મનેપદ એકવચન शयै शेष्व शेताम् सु. सं. भन्दिरान्तः प्रवेशिका દ્વિવચન स्तवावहै स्तुवाथाम् स्तुवाताम् शी - ज.सू વર્તમાનકાળ દ્વિવચન शेवहे शया शयाते આત્મનેપદ દ્વિવચન शयावहै शयाथाम् शयाताम् બહુવચન स्तवाम स्तुत स्तुवीत स्तुवन्तु બહુવચન स्तवामहै स्तुध्वम् स्तुवीध्वम् स्तुवताम् બહુવચન शेमहे शेध्वे शेरते બહુવચન शयाम शेध्वम् शेताम् -6. lag ४८ XXXपा-७
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy