________________
६.
न कन्यायाः शुल्कं गृह्णीयादिति शास्त्रप्रतिषेधे सत्यपि केचिदुदरंभरयो ब्राह्मणा गृह्णन्त्येव ।
1
9. दमयन्त्याः स्वयंवरकाले बहवो राजानो मामियं वृणीत मामियं वृणीतेति मन्यमानाः कुण्डिनपुरमागता रङ्गं प्राविशन् । नलं वुवूर्षुर्दमयन्ती रङ्गागतान्नृपान्प्रेक्षमाणा नलतुल्याकृतीन्पञ्च पुरुषानपश्यत् । ततः संदेहान्नाभ्यजानान्नलं नृपम् । तेषां चत्वारो नलरूपधारिण इन्द्रादयो देवा इति ज्ञात्वाभाषत । कथं देवाञ्जानीयां कथं च नलं नृपं बोधेयम् । यदा सा देवाञ्शरणं गता तदा ते स्वीयानि रूपाण्याविरकुर्वन् । पश्चान्नलं नृपं दमयन्त्यवृणीत । अनन्तरं देवानां कोपं प्रतिकर्तुं तावुभौ स्तुतिभिस्तानप्रीणीताम् । ततो देवा नलं वरैरन्वगृह्णन् । यत्कृतेऽरीन् व्यगृह्णीम समुद्रमतराम च । साहतेति वदन् राममुपातिष्ठन्मरुत्सुतः ॥
પ્રશ્ન - ૨ ગુજરાતીનું સંસ્કૃત કરો.
१.
२.
3.
४.
५.
€.
9.
८.
८.
भंहार पर्वतने रवैयो ऽरी हेवोखे समुद्र वसोव्यो (मन्थ्) .
भें भारा पुस्त तथा सरसमान वेथ्यो (वि + क्री), पए। जहु धन प्राप्त यु नहीं.
इन्द्रे पोतानो शत्रु वृत्र } के ब्राह्मण तो तेना युरेथुरा झरी नांग्या (मृद्), जा પ્રમાણે બ્રહ્મહત્યાનું પાપ કર્યું અને તે પાપમાંથી અમે તેને શુદ્ધ કર્યો નહીં (યૂ) . ऋषिखोना वयन तें झ्यारे खेडठा अर्था (ग्रन्थ) ?
જો તમે તમારી ભક્તિથી દેવોને ખુશ કરો (M) તો તેઓ તમારી ઉપર કૃપા કરે ( अनु + ग्रह ) .
આ વનમાં રામ અને લક્ષ્મણ સીતા જોડે રહેતા, અને ફળો અને મૂળો ખાતા (अश).
भें ना ह्या छतां तभे वाडीभां अणी परथी डुलो शा भाटे तोड्यां (वि + प्र + लू) ?
भे हुं गोविन्दनी योयडी जो स ं (ग्रह) तो गुरु भने उपड़ी है.
વિરાટ દેશમાં પાંડવો એક વર્ષ સુધી રહ્યા તે તમે જાણતા નહોતા (જ્ઞા) ?
सु. सं. मन्दिरान्तः प्रवेशि
४३
पाठ - हु