________________
સ્વાધ્યાય
प्रश्न - १ संस्कृतनुं गुती २.
- . - १. अग्नितप्तं सुवर्णं विलिनाति । २. प्रियायै दातुं पुष्पस्रजं ग्रनामि। उ. दोहनकाले वत्सं स्तम्भे बध्नन्ति। .. ४. अस्मिन्नरण्ये मार्ग कर्तुं तरूँल्लुनीहि ।
अयं तव सदाचारस्ते लक्ष्मी पुष्णातु । ६. युद्धेषु वीराः शत्रूणां शिरोभिर्भूमिमास्तृणते ।
७. उद्धतं गच्छन्त्यास्तव गलितमुत्तरीयं गृहाणैतत् । . ८. विवाहविधौ कन्यायाः पाणिं वरो गृह्णाति।
४. सुवर्णशतं दत्त्वा वयमश्वं महाजवं क्रीणीमहे । १०. अपेक्षितं वृणतां भवन्त इत्यस्मानवदत्कृपालुर्भगवान् । ११. रुद्रो देवानवददहं वरं वृणै । वृणीष्वेति तेऽभाषन्त । १२. पावकस्तीर्थोदकं च पापकृतः पुनीत इति ब्राह्मणा वदन्ति । १३. क्षणध्वंसिनो मनुजा वयमनाद्यनन्तस्य परमेश्वरस्य कथं तत्त्वं जानीमः । १४. अस्मिन्महति दुर्भिक्षे धान्यं न लभ्यते ततः किमश्नाम कथं च जीवितं
धारयाम। १५. धूनोति चम्पकवनानि धुनोत्यशोकं । चूतं धुनाति धुवति स्फुटितातिमुक्तम् ॥
वायुर्विधूनयति चम्पकपुष्परेणूंस्तत्कानने धवति चन्दनमञ्जरीश्च ॥ १६. बाणावलिं किरत्याजौ करोति शरमण्डपम् ।
कृणोति करिणः शत्रोः स कृणाति हयान्परान् ॥ १७. स्तम्भते पुरुषः प्रायो यौवनेन धनेन च ।
न स्तभ्नाति क्षितीशोऽपि न स्तभ्नोति युवाप्यसौ ॥ १८. कृणात्यसौ द्विषां दर्प शिरस्तेषां निकृन्तति ।
कीर्तयन्ति गुणांस्तस्य विस्मयेन दिवौकसः ॥ १८. स्तृणोति बाणजालैः स रणे वीरवरूथिनीम् ।
तच्छिरोभि स्तृणात्युर्वी तृणराजफलैरिव ॥ TB સુ. સં. મદિરાઃ પ્રવેશિકા gિ ૩૮
પાઠ-૫