________________
નપુંસકલિંગ
| (वर्त..)
हीपतुं - उत्तेजित (७. भू. पृ.), तन्मात्र-तन्मात्र
उद्दीपित (म. भू..) जन्य - बन्धन
नपाई श मेj- अदृश्य વિશેષણ
पीडायुं, पीयेj - आर्त (भू..), यभडारी - अद्भुत
अर्दित (भ. भू..) ती - प्रबल, बलीयस्
ही - पाण्डु, विवर्ण ते४२वी - देदीप्यमान, विभ्राजमान | सपत - प्रचण्ड
સ્વાધ્યાય प्रश्न-१ संस्कृत गुराती . १. प्रारिप्सितस्य ग्रन्थस्याविजपरिसमाप्तय इष्टदेवतां स्तौति । २. स्वयंवरकाले सीतां लिप्सवो रावणादयो बहवो राजानो विदेहाञ्जग्मुः । किंतु
रुद्रधनुर्नमयितुमशक्ताः सर्वे भग्नाशा बभूवुः । 3. अभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ४. ब्रह्मतत्त्वं जिज्ञासमानः कश्चिदाचार्यमुपेत्याध्यापय भो ब्रह्मेत्युवाच ॥ ५. तस्यां सभायामेव दुर्योधनं गदाघातेन जिघांसुर्भीमसेनो युधिष्ठिरेण निवारितः।
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ ७. प्रासादतलमारुरुक्षुः सोपानपतिषु पदं निधत्ते । ८. यूरोपीयवैभवं दिदृक्षमाणाः प्रतिसंवत्सरं कतिचिद्भरतखण्डीया
अङ्ग्लभूम्यादिदेशानग्निनौकाभिर्गच्छन्ति। &. ब्राह्मणो बुभूषू राजर्षिविश्वामित्र उग्रं तपश्चक्रे । १०. प्रभूतवर्षणादस्या नद्याः कूलं पिपतिषति । तदस्मिन्मा पदं निधेहि । ११. सूर्यवंशसंभवानां राज्ञां यशो जिगासुः कालिदास आह। १२. व सूर्यप्रभवो वंशः क चाल्पविषया मतिः ।
तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ શ8 સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા દશક ૨૬૦ (દણિકા પાઠ - ૨૫