SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ तद्गृहाण।सोऽगच्छत् ।निवृत्य च मामब्रवीत्तात भ्रातरो मेतत्रागत्यास्मभ्यमेतद्धनं पितादादिति वदन्तः सर्वमेव तदादिषत । यत्त्वं सत्यमवादीस्तत्तुभ्यमहमेतद्गवां शतं ददामि। त्वमात्मनः पूर्वभार्यामत्याक्षीरन्यां च पर्यणैषीरिति यदश्रौषं तत्कि सत्यम् । मुग्धाकृतिरतीव प्रियश्चावयोः शिशुस्मृतेति शोकविकलोऽहं भार्या च मे । परंतु किं वृथाशोकेन सत्यमेव तद्यत्कविराह । कश्चैकान्तं सुखमुपगतो दुःखमेकान्ततो वा। नीचैर्गच्छत्युपरिच दशा चक्रनेमिक्रमेण ॥ ऋषयो वै सरस्वत्यां सत्रमासत । ते कवषमैलूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति । साचिव्ये मामेवान्यान्सर्वाननादृत्य राजाऽयौक्षीदतोऽभियुक्तेन मनसा मया कार्यमनुष्ठेयम् ॥ १०. अस्मिन्क्षेत्रे विपुलं धान्यमवाप्सम्। ११. अङ्गीकृतं महत्कार्यं पारयितुमक्षमा वयमुदस्स्राक्ष्म । १२. अखिला मनोरथा मेऽफालिषुरतोऽहं सुखमस्वाप्सं न किंचिदवेदिषम् । १३. किं नाद्याप्यग्निरथमद्राष्ट प्रत्यहं त्रिरनेन मार्गेण स नीयते । १४. मुक्तकेशी मां दृष्ट्वा दुर्योधनस्य भार्या भानुमत्यहसीत्तन्मे दहति देहमित्यब्रवीद्धीमं द्रौपदी। १५. असमर्थोऽयमर्जुनो धार्तराष्ट्रैः सह योद्धमतः सङग्रामात्र्यवर्तिष्टेति जना ब्रूयुः ॥ १६. भार्या मे पुत्रमसविष्ट । अतो जातकर्मादि संस्काराणां संभारान्करोमि । १७. अधुनैव सोऽत्रागत्यायं पुरुषः सुविनीतोऽयं दुर्विनीत इति बहु प्रालापीत् । मैवं पुनः प्रलपीदित्येकदा तं भृशं ताड्य। १८. अस्माभिराज्ञप्तः पौराणिकः पुराणकथाः कथयितुमारब्ध तदेहि श्रोतुम् । १४. परिचारकं मे दन्दशूकोऽदाङ्क्षीत्तत्त्वरस्व भिषजं गत्वौषधमानय । २०. इयन्तं कालमुद्यमं कुर्वन्नपि सुखं नालप्सि तस्मानियतिर्बलीयसी । २१. महता प्रयत्नेन तेन संचितं धनमहथास्तस्मात्पापोऽसि गर्हणीयचरितोऽसि । २२. तेऽभ्यगुर्भवनं तस्य सुप्तं चैक्षिषताथ तम् । २ 3. अवोचत्कुम्भकर्णस्तं वयं मन्त्रेऽभ्यधाम यत् । न त्वं सर्वं तदोषी: फलं तस्येदमागमत् ॥ સુ. સં. મન્દિરાઃ પ્રવેશિકા દશ ૨૫૨ Eા પાઠ- ૨૪ [ણ
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy