SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 9. ८. ८. १०. ११. (A) स्मृ, दृ, त्वर्, प्रथ्, प्रद्, स्तृ भने स्पृश् धातुनी द्वि३क्तिभां अनो इन થાય. તેમજ સ્વર પણ દીર્ઘ ન થાય. छा.त. स्मृ = असस्मरत् । दृ = अददरत् (B) वेष्ट अने चेष्ट् धातुभां विङस्ये इ लागे छे. ६.त. वेष्ट् = अववेष्टत्/अविवेष्टत् । (C) गण् धातुमां विल्ये ईरझर थाय छे. ६.त. अजगणत् / अजीगणत् । (A) श्रि, द्रु भने स्स्रु धातुओं भूण ३पमां खा प्रारमां आवे छे. t.. श्रि = शिश्रि+अत् = अशिश्रियत् । (B) श्वि विट्ठल्येखा प्रहार से छे. (C) છેૢ ની દ્વિરૂક્તિ થયા પછી આ લોપાય છે. આમાં અભ્યાસ થવો એ જ ४३२नुं छे. ६.त. धे = अदधत् । આદેશ થઈને થતા રૂપો, स्था = अतिष्ठिपत् । पा = अपीप्यत् । घ्रा = अजिघ्रपत्/अजिनिपत् अधि + इ ( लाj) = अध्यायिपत् / अध्यजीगपत् । चकास् = अचीचकासत् / अचचकासत् । वगेरे ધાતુનો ઉપાત્ત્વ હ્રસ્વ ૠ વિકલ્પે કાયમ રહે છે અને દીર્ઘ રૃ વિકલ્પે હસ્વ थाय छे. ६.त. वृत् = वर्तय् = वर्त् वृत् । वर्त् = ववर्त वृत् = वृवृत् = ववृत् = विवृत् = अवीवृतत् । कृंत् = कीर्त 3 कृत् । कीर्त = अचिकीर्तत् । कृत् = अचीकृतत् । लोक्, लोच्, शास्, श्लाघ्, बाध्, सेव्, वेप्, एज्, लाघ्, राधू, ताय्, दाश् याच् ने राज् धातुनो उपान्त्ये स्वर ह्रस्व थतो नथी. ६. त. लोक् = अलुलोकत् । ताय् = अततायत् । शास् = अशशासत् । एज् = एजिजत् । २२८ सु. सं. मन्दिरान्तः प्रवेशिअ अववर्तत् । २ = पाठ- २२
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy