SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ .d. नम् = नमयति/नामयति । प्र + नम् = प्रणमयति । उ. धातुन अन्त्य ए, ऐ, ओ, औ नोआ थाय छे. El.d. धे = धा = धापयति । दो = दा = दापयति । (नियम -४ ५२थी.) ४.(A) पा (२५.१), पा (२५.२)पातु सिवायना आ Rid पातुमi, (B) नियम ७ - A सिवायना ए, ऐ, ओ, औ tiत पातुभi, (c) ही मने ऋ (1.४,८) भi, . अय न १४ो पय दाग छ. .त. दा, दे, दो = दापयति । गै= गापयति । ही = हेपयति । ऋ = अर्पयति । ५.(A) ? नो आ नित्य स्थायछ. (B) અનુપસર્ગ સ્ત્રી અને નૈ માં વિકલ્પ હસ્વ થાય છે. ઉપસર્ગ હોય તો દીર્ઘ ४२३ छे. El.त. १ = क्षपयति । स्ना = स्नापयति / स्नपयति । ___ प्र + ग्लै = प्रग्लापयति - ते । ग्लै = ग्लापयति / ग्लपयति । ६. जभ,रध्, रभ्, लभ् मा अन्त्याक्षर पूर्वे अनुनासि उभेराय छे. El.d. रम् = रम्भयति । रध् = रन्धयति । लभ् = लम्भयति । ७.(A) शो, छो, सो, ह्वे, व्ये, वे सने पा (२.१) पातुम अय नी पूर्व पने पहले यसागेछ. ६.त. शो = शाययति । पा = पाययति । (B) पा (l.२) भi अय नी पूर्व प् ने पहले ल् दागे छे. Et.d. पालयति - ते। ..(A) जि, क्री अने अधि + इ पातुन। स्वरनो आ थाय छे. El.d. जि = जापयति - ते ।क्री = क्रापयति - ते । अधि + इ = अध्यापयति ।। 88 સુ. સં. મન્દિરાન્ત પ્રવેશિકા - ૨૧૫ દદદદદgs પાઠ - ૨૧ BE
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy