________________
४. प्रत्युत्पन्नमतिः प्राप्तां क्रियां कर्तुं व्यवस्यति । १०. एतान्यनीकानि महानुभावं गृहन्ति मेघा इव रश्मिवन्तम्। ११. यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम्। १२. व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतय : संश्रयन्ते । १३. लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥ १४. त्वं तेनाभिहित : पथ्यं किं कोपं न नियच्छसि । १५. तद्विद्विषां जरति चेतसि भोगतृष्णा।
तेषां वपूंषि विपिनेषु च जारयन्ति ॥ १६. सहते शस्त्रसंपातं सहति श्रममाहवे।
उत्साहयति तच्चित्तमपि जेतुं शचीपतिम्॥ १७. पूजामर्हति सर्वेषामृषीणामाश्रमेऽप्यसौ।
अर्हयत्यय॑सत्कारं मधुपर्कं च पावनम् ॥ १८. नक्षाम्यति क्षितीशानामपराधलवानपि ।
अपराधसहस्राणि क्षमते यो द्विजन्मनाम्॥ नाहिद॑शयते कंचित्तद्देशे गरुडाज्ञया।
यदि प्रमादाद्दशति तस्मिन्न क्रमते विषम् ॥ २०. न तर्जति रुषा कंचिन्नीचमप्युपकारिणम्।
परं तर्जयते दुष्टान् समन्तात्संगतान्मिथः॥ २१. कोटिभि : पणते नित्यं राष्ट्रे तस्य वणिग्जनः।
यक्षाश्चापि पणायन्ति तद्विभूति गृहे गृहे॥ २२. सर्वोऽभिलषति श्रीमानिन्द्रियार्थोपसेवनम्।
अभिलष्यत्यसौ योगी तेभ्य एव निवर्तनम् ।। २३. लुम्पति प्रतिपक्षाणां स लक्ष्मी बाणवृष्टिभिः ।
न लुप्यति मतिस्तस्य सकलेऽप्यर्थसंशये॥ २४. अर्जते धर्ममेवैकमर्थं धर्मार्थमर्जति।
अर्जयत्यूजिताल्लोकान् स धर्मेणैव शाश्वतान् ॥ २५. सर्वस्य जायते मानः स्वहिताच्च प्रमाद्यति।
સુ. સં. મદિરાઃ પ્રવેશિકા દE ૧૧ દEEEEE પાઠ -૧ YE