SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ___ = सुतरः । दुःखेन लभ्यते = दुर्लभः । दुःखेन जीयते = दुर्जयः ।। કેટલાક અનિયમિત ઉપપદ તસ્કુરુષ સમાસ ललाटम् तपति = ललाटंतपः । उदरम् बिभर्ति = उदरंभरि । रात्रौ चरति = रात्रिंचरः । परम् तापयति = परंतपः । पण्डितम् आत्मानम् मन्यते = पण्डितंमन्यः । कूलम् कषति = कूलंकषा । प्रियम् वदति = प्रियंवदा । न सूर्यम् पश्यन्ति = असूर्यपश्या :। - દરેક જાતના તત્પરુષના ઉત્તરપદમાં થતા ફેરફારો १. रात्र, अह्न भने अह मंते डोय त्या भेश पुंलिंग डोय छे. ५९॥ ४यारे रात्र ની પૂર્વે સંખ્યાદર્શક શબ્દ આવે ત્યારે અને કદ ની પૂર્વે પુથ આવે ત્યારે नपुं. थाय छे. ६.त. पूर्वम् रात्रेः = पूर्वरात्रः । मध्यम् अह्नः = मध्याह्नः । पुण्यम् च तद् अहम् च = पुण्याहम् । द्वयोः रात्र्योः समाहारः = द्विरात्रम् । 3. (A) ऋच्, पुर्, धुर् (यारे पुसरी वो अर्थ न थाय त्या३) is ५९. सभासने छेउ साने, (B) गोयारे तत्पुरुषने छ3 डोय त्यारे, તેમાં 1 ઉમેરાય છે. .. अर्धा ऋक् = अर्धर्चम् / अर्धर्चः । विष्णोः पूः = विष्णुपुरम् । राज्यस्य धूः = राज्यधुरा । ४. अहन् नो तत्पुरुष समासने छ या तनी पूर्वे भव्यय होय : विमर्श શબ્દ હોય ત્યારે ગઢથાય છે. ६.त. सर्वम् अहः = सर्वाह्नः । पूर्वम् अह्नः = पूर्वाह्नः। નીચેના શબ્દો અન્યસ્વર કે પૂર્વસ્વર સાથે અન્ય વ્યંજનનો લોપ કરી નીચેની સ્થિતિમાં 1 ઉમેરે છે. (A) पथिन् ओऽ ५४५ सभासने छे. E.त. स्वर्गस्य पन्थाः = स्वर्गपथः । (B) सखि भने राजन् तत्पुरुष समासने छ3. દ8 સુ. સં. મદિરાન્તઃ પ્રવેશિકા દશ ૧૯૬ BEST પાઠ - ૧૯ WEB
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy