SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ૐ પૂર્વપદવાળા કેટલાક અનિયમિત સમાસ कुत्सित: रथः = कद्रथः । कुत्सितम् तृणम् = कत्तृणम् । कुत्सितम् जलम् = कज्जलम् । कुत्सितः पन्थाः = कुपथः / कापथम् । ईषत् पुरुषः = कापुरुषः । ईषद् उष्णम् = कोष्णम् / क्वोष्णम् / कदुष्णम् । ૮. મધ્યમપદલોપી કર્મધારય તત્પુરુષ સમાસ (A) પૂર્વપદ કોઈ સમાસ હોય અને ઉત્તરપદ કોઈ નામ હોય અને તે બન્નેનો કર્મધારય સમાસ કરતી વખતે પૂર્વપદ તરીકે આવેલા સમાસના છેલ્લા પદનો લોપ કરવામાં આવે છે. ६.त. शाकः प्रियः यस्य सः = शाकप्रियः । १. शाकप्रियः च असौ पार्थिव : च = - शाकपार्थिवः । કેટલાક અનિયમિત કર્મધારય તત્પુરુષ સમાસ १. मयूरव्यंसकादि अर्भधारय तत्पुरुष समास (A) આ સમાસમાં પહેલો સમાસ મયૂરવ્યંશજ હોવાથી વૈયાકરણીઓ આને मयूरव्यंसकादि ऽर्भधारय तत्पुरुष समास पत्र उहे छे. व्यंसकः च असौ मयूरः च = मयूरव्यंसकः । अधमः च असौ राजा च = राजाधमः । विशिष्ठम् च तद् तेजः च = तेजोविशेषः । ते४ रीते अतिथिविशेषः । सत्क्रियाविशेषः । हतकः च असौ दुर्योधनः च = दूर्योधनहतकः । अपसदः च असौ नरः च = नरापसदः । वृन्दारकः च असौ नृपः च = नृपवृन्दारकः । कुञ्जरः च असौ तापसः च = तापसकुञ्जरः । नागः च असौ पुरुषः च = पुरुषनागः । कृतकः च असौ पुत्रः च = पुत्रकृतकः । अन्यः च असौ राजा च = राजान्तरम् । श्रेष्ठ रीते नगरान्तरम् । जन्मान्तरम् । ग्रामान्तराणि । ग्रामान्तरम् । चित् एव = चिन्मात्रम् । न अस्ति कुतः भयम् यस्य सः = अकुतोभयः । न अस्ति किञ्चनः अस्य सः = अकिञ्चनः । ૪. હિંગુ તત્પુરુષ સમાસ કર્મધારય સમાસનું પૂર્વપદ એક સિવાય કોઈ સંખ્યાવાચક વિશેષણ હોય અને આખો સમાસ સમૂહ બતાવતો હોય ત્યારે તે દ્વિગુ સમાસ કહેવાય છે. તે નવું. मां अने प्रथमाना खे.व. मां थाय छे. ઈ સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૧૯૪ पाठ- १८
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy