________________
२.
यज्ञवर्मायोध्यां गच्छन्नध्वनोऽर्थाद्भूयोऽतिक्रम्याश्राम्यत् ।
3.
कृष्णस्य सुभद्रा यवीयसी स्वसा ।
४. सर्वेषु कुसुमेषु शिरीषकुसुमं प्रदिष्ठम् ।
५.
निःश्रेयसाय कर्मपथाज्ज्ञानमार्ग: साधीयान् । श्रेष्ठस्तु सर्वेषां भक्तिमार्ग: । परमात्माणोरप्यणीयान्महतोऽपि महीयान्वर्तते ।
६.
धार्तराष्ट्रेभ्यः पाण्डवाः कृष्णसाहाय्याद्बलीयांसः किं तु तेषां योधसमाजो गरीयान् ।
८. दुःखितस्य वृत्तान्तश्रवणेनार्द्रीभवन्ति हृदयान्यनुकम्पिनां महात्मनाम् । यो यज्ञकर्माणि यथाविधि करोति स प्रजावान्पशुमांस्तेजस्वी ब्रह्मवर्चसी यशस्वांश्च भवति ।
८.
9.
१०. विष्णुशर्मण एकपञ्चाशत्पुत्रा आसन् । तेषां ये मध्यमाद्देवदत्ताज्ज्यायांसः पञ्चविंशतिस्ते कनीयोभिः पञ्चविंशत्या कलहं चक्रुः । .
११. सर्वासु नदीषु भागीरथी द्राघिष्ठा विस्तारे वरिष्ठा च । तस्याः सलिलं यमुनायाः शुचितरम् । पर्वतेषु हिमालयः प्रथिष्ठः ।
१२. अहो दीप्तिमतोऽपि विश्वसनीयतास्य राज्ञो वपुषः ।
13. ईदृशी मे मन्दभाग्यता यन्न केवलं भर्तुर्विरहो दारकयोरपि ।
१४. हा सौम्य हनूमन् पुनस्त्वादृशस्य साधोर्महोपकारिणः संभवोऽस्मिञ्जगति । १५. नैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
१६. नेयं मे जटा किं तु वेणीकृतः कचानां कलाप इत्यब्रवीत्काचित्स्त्री । १७. दासीभूतां सर्पाणां जनन्याः सेवां कुर्वतीं स्वमातरं बन्धनान्मुमोच गरुडः । १८. तपश्चरन्न्रावणः स्वीयानि नव शिरांसि शिवायोपायनीचकारेति शृणुमः । १८. प्रियतमस्य पुण्डरीकस्य मरणेन सशोकया महाश्वेतया तीरस्कृता विषया दूरीकृतो बान्धवजनोऽङ्गीकृतमरण्येऽवस्थानम्।
२०. एकः पुरुषः प्रियतमायाः प्रासादस्योपरितनीं भूमिं प्रवेष्टुमिच्छुर्वातायनादधोऽवलम्बमानमहिं रज्जूकृत्यारुरोह ।
२१. उपरते भर्तरि यत्प्राणाः परित्यज्यन्ते तन्मौर्व्यम् । उत्तरा विराटदुहिता बालिका विनयवति धीमति विक्रान्ते च पञ्चत्वमभिमन्यावुपगतेऽपि प्राणान्न जहौ । अन्या अपि सहस्रशः कन्यका अभर्तृमत्यो जाता सत्यो जीवितानि न तत्यजुरिति
સુ. સં. મન્દિરાન્તઃ પ્રવેશિકા
૧૮૩
> -