SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ El.d. &T= धनीभवति । - (B) पूर्वनो इ उहीर्घ थाय छे. ६. त. शुचि = शुचीभवति । (C) ह्रस्व ॠ नो री थाय छे. Et... मातृ = मात्रीकरोति । (D) अन्त्य न् नो अने मनस्, अरुष, चक्षुष्, चेतस्, रहस् अने रजस् ना स् નો લોપ થાય છે. El.d. राजन् = राजीभवति । चेतस् = चेतीभवति । મૂળ અર્થ अन्तिक पासेनुं अल्प उरु गुरु दीर्घ અધિકતાદર્શક અને શ્રેષ્ઠતાદર્શક કેટલાક અનિયમિત રૂપો बहु बहुल बाढ प्रशस्य वाशवा साय प्रिय युवन् वृद्ध स्थिर स्फिर ઓછું, નાનું પહોળું ભારે લાંબું વહાલું ઘણું બહુ दृढ, सारं અધિકતા नेदीयस् | नेदिष्ठ अल्पीयस् / कनीयस् अल्पिष्ठ / कनिष्ठ वरीयस् वरिष्ठ गरीयस् गठि द्राघीयस् द्राधिष्ठ श्रेष्ठ प्रेष्ठ भूयिष्ठ बंहिष्ठ साधिष्ठ यविष्ठ / कनिष्ठ ज्येष्ठ / वर्षिष्ठ स्थेष्ठ स्फेष्ठ श्रेयस् प्रेयस् भूयस् बंहीयस् साधीयस् यवीयस् / कनीयस् ज्यायस् / वर्षीयस् स्थेयस् स्फेयस् જુવાન ઘરડું નિશ્ચલ જાડું, ઘણું पु. सं. भन्दिशन्तः प्रवेशिका १८० શ્રેષ્ઠતા पाठ- १८
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy