________________
स्वाध्याय ... ........... प्रश्न - १ संस्कृतनुंगुती रो.. .. . .. १. पञ्चाशते ब्राह्मणेभ्यः प्रत्यहं कृष्णवर्मानं ददाति। २. गुरोः परिचर्यां कुर्वतस्तस्य द्विचत्वारिंशदहानि व्यतीयुः। 3. चतस्रो विद्याश्चतुष्पष्टिं कलाश्च चन्द्रापीडोऽशिक्षत । ४. चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासोऽस्य। ५. श्रावणस्य कृष्णपक्षेऽष्टम्यां तिथौ देवकी कृष्णं सुषुवे । ६. त्रि : सप्तकृत्वः परशुरामः पृथिवीमक्षत्रियामकरोत्। ७. सप्तदश सामिधेनीरनुबूयात् । ८. ता एताः सप्त!ऽन्वाह तासां त्रि : प्रथमामन्वाह त्रिरुत्तमां ता एकादश संपद्यन्ते। ४. त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्या : प्रजापतिश्च
वषट्कारच । १०. शतमनूच्यमायुष्कामस्य । शतायुर्वै पुरुष आयुष्येवैनं । ११. तद्दधाति । त्रीणि च शतानि च षष्टिश्चानूच्यानि यज्ञकामस्य । त्रीणि च वै
शतानि षष्टिश्च संवत्सरस्याहानि । तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर्यज्ञः। उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि च षष्टिं चान्वाह । सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य । सप्त च वै शतानि
विंशतिश्च संवत्सरस्याहोरात्रा । १२. संविभाजयति श्रीमान् स वित्तेन द्विजोत्तमान् ।
धर्मषष्ठंशभागेन तेऽपि संविभजन्ति तम् ॥ १३. गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः॥ १४. त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्धिरात्मानं शिर एव च ॥ १५. जीवन्तोऽपि मृताः पञ्च व्यासेन परिकीर्तिताः ।
दरिद्रो व्याधितो मूर्ख: प्रवासी नित्यसेवकः ।। १६. अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् ।
જાસુ. સં મદિરાઃ પ્રવેશિકા પર ૧૭૫
પાઠ-૧૭ વર્ષ