________________
પછી
સપ્તમી
पुंसः पुंसोः .. पुंसाम्
पुंसि पुंसोः पुंसु સંબોધન
पुमन् - - पुमांसौ पुमांसः २२. गिर, पुर्, धुपगैरे संत नाम भने आशिस् भां व्यंनधी श३ यता प्रत्यय પૂર્વે અથવા તેના પછી કંઈ ન આવ્યું હોય ત્યારે ઉપાંત્ય લંબાય છે.
गिर्-स्त्री.uel,
એકવચન દ્વિવચન બહુવચન પ્રથમા
गिरी
गिर દ્વિતીયા गिरम्
गिर તૃતીયા
गीाम् ચતુર્થી
गिरे गीाम् પંચમી
गिर गीया॑म् गीयः
गिरोः સપ્તમી
गिरि गिरोः गीर्षु સંબોધન
गिरी गिर २३. आप्ना पो५.१.i°४ थाय छे अंत्यप्नो भ्थी २३यता प्रत्यय पूर्व द्याय
गीः
गिरी
गिरा
गीर्यः
ષષ્ઠી
गिराम्
छ.
प्र. . तृ. य. पं. ५. स. सं आप्त्री.uel, ५.१. आप: अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु आपः २४. अहन् मा प्रथमा भने द्वितीया ओ.प.ना प्रत्यय पूर्वेन्नो राय छे.
अहन् - न. हिवस
એકવચન દ્વિવચન બહુવચન પ્રથમ
अह्री/अहनी
अहानि अहः अह्नी/अहनी अहानि अह्ना अहोभ्याम् अहोभिः
अह्ने अहोभ्याम् अहोभ्यः Eસુ. સં. મન્દિરાઃ પ્રવેશિકા પર ૧૫૬ STEREST પાઠ - ૧૬ E
अहः
દ્વિતીયા
તૃતીયા ચતુર્થી