SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ પછી સપ્તમી पुंसः पुंसोः .. पुंसाम् पुंसि पुंसोः पुंसु સંબોધન पुमन् - - पुमांसौ पुमांसः २२. गिर, पुर्, धुपगैरे संत नाम भने आशिस् भां व्यंनधी श३ यता प्रत्यय પૂર્વે અથવા તેના પછી કંઈ ન આવ્યું હોય ત્યારે ઉપાંત્ય લંબાય છે. गिर्-स्त्री.uel, એકવચન દ્વિવચન બહુવચન પ્રથમા गिरी गिर દ્વિતીયા गिरम् गिर તૃતીયા गीाम् ચતુર્થી गिरे गीाम् પંચમી गिर गीया॑म् गीयः गिरोः સપ્તમી गिरि गिरोः गीर्षु સંબોધન गिरी गिर २३. आप्ना पो५.१.i°४ थाय छे अंत्यप्नो भ्थी २३यता प्रत्यय पूर्व द्याय गीः गिरी गिरा गीर्यः ષષ્ઠી गिराम् छ. प्र. . तृ. य. पं. ५. स. सं आप्त्री.uel, ५.१. आप: अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु आपः २४. अहन् मा प्रथमा भने द्वितीया ओ.प.ना प्रत्यय पूर्वेन्नो राय छे. अहन् - न. हिवस એકવચન દ્વિવચન બહુવચન પ્રથમ अह्री/अहनी अहानि अहः अह्नी/अहनी अहानि अह्ना अहोभ्याम् अहोभिः अह्ने अहोभ्याम् अहोभ्यः Eસુ. સં. મન્દિરાઃ પ્રવેશિકા પર ૧૫૬ STEREST પાઠ - ૧૬ E अहः દ્વિતીયા તૃતીયા ચતુર્થી
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy