________________
१८.
परिव्राज्- पुं. वयन દ્વિવચન
બહુવચન प्रथमा परिव्राट्-ड्
परिव्राजौ
परिव्राजः द्वितीया परिव्राजम् परिव्राजौ
परिव्राजः तृतीया परिव्राजा
परिवाड्भ्याम् परिव्राभिः यतुर्थी परिवाजे
परिवाड्भ्याम् परिवाड्भ्यः पंयमी परिव्राजः परिवाड्भ्याम् परिवाड्भ्यः पही परिव्राजः
परिवाजोः
परिव्राजाम् सभी परिवाजि
परिव्राजोः
परिवाट्सु - त्सु संबोधन परिवाट्-ड् । परिव्राजौ
परिव्राजः → विश्, देवेज, निश्, विश्वसृज, राज वगेरेन। ३५ो परिव्राज नाम Aqा. १९. (A) प्राच्, प्रत्यच्, उदच्, अवाच्, सम्यच् भने तिर्यच् दिगना प्रथम पांय
રૂપોમાં અંત્ય વ્યંજન પૂર્વે અનુનાસિક ઉમેરાય છે. (B) ..१. पछी १२थी २३ थता प्रत्यय पूर्व तेम४ नपुं.नी प्रथमा-द्वितीया
द्वि.प. ई पूर्वे प्रत्य, उद, सम्य भने तिर्य ने पहले प्रती, उदी, समी भने
तिरश्थायछे. (C) मापा संगने ई बाथी स्त्रीलिंग थायछे.
तिर्यच् - पुं. पशु, वान એકવચન દ્વિવચન
બહુવચન प्रथमा तिर्यक
तिर्यञ्चौ
तिर्यञ्चः द्वितीया तिर्यञ्चम्
तिर्यचौ
तिरथः तृतीया तिरथा
तिर्यग्भ्याम् तिर्यग्भिः यतुर्थी तिर
तिर्यग्भ्याम् तिर्यग्भ्यः पंथभी तिरथः
तिर्यग्भ्याम्
तिर्यग्भ्यः ષષ્ઠી तिरश्चः तिरथोः
तिरशाम् सभी तिरश्चि
तिरश्चोः સુ. સં. મન્દિરાઃ પ્રવેશિકા દ૬ ૧૫૪ દિશા પાઠ - ૧૬ [.
तिर्यक्षु