________________
દ્વિતીયા
તૃતીયા
ચતુર્થી
પંચમી
ષષ્ઠી
સપ્તમી
સંબોધન
रायम्
राया
એકવચન
अनड्वान्
अनड्वाहम्
रायः
रायः
रायि
राः
તમામ પે કારાંત નામોના રૂપો રેની જેમ જાણવા
११. तृ.खे.व. थी स्वराहि प्रत्यय पर अस्थि, दधि, सक्थि अने अक्षि अनुभे अस्थन्, दधन्, सक्थन् भने अक्षन् होय से प्रमाणे ३पो डरवा. प्रथमा खने દ્વિતીયામાં આ નામોના રૂપ વારિ પ્રમાણે કરવા. બાકીના રૂપો રાનન્ ની જેમ
भावा.
१२. अनडुह् ना ह् नो व्यं नथी श३ थता प्रत्यय पूर्वे थाय छे.
પ્રથમા
દ્વિતીયા
તૃતીયા अनडुहा
ચતુર્થી
अनडुहे
પંચમી
अनडुहः
ષષ્ઠી
अनडुहः
સપ્તમી अनडुहि
સંબોધન
अनड्वन्
रायौ
राभ्याम्
राभ्याम्
राभ्याम्
रायोः
रायोः
यौ
એકવચન
प्र. जने द्वि. राजध्रुक्-ग्-ट्-ड्
सु. सं. मन्दिरान्तः प्रवेशित
अनडुह - पुं. जजह
દ્વિવચન
अनड्वाही
अनड्वाहौ
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुहोः
अनडुहोः
अनड्वाहौ
राज - पुं. राद्रोह ४२नार
દ્વિવચન
राजगु
रायः
राभिः
राभ्यः
राभ्यः
रायाम्
सु
रायः
૧૫૦
બહુવચન
अनड्वाहः
अनडुहः
अनडुद्भिः
अनडुद्भ्यः
अनडुद्भ्यः
अनडुहाम्
अनडुत्सु
अनड्वाहः
બહુવચન
राजद्रुहः
पाठ- १६