________________
પુરુષ ૩
પુરુષ ૨
ईजिये . ईजाथे . ईजिध्वे ईजे
ईजाते ईजिरे व्यध् (५.) वि.५. विविधिथ/विव्यद्ध विविधथुः विविध स्वप् (५.) .पु. सुष्वपिथ/सुष्वप्थ सुषुपथुः सुषुप वप् (.) मात्मने.तृ.५. ऊपे
ऊपाते ऊपिरे मुह (५.) ६.Y. मुमोहिथ/मुमोद/मुमोग्ध मुमुहथुः मुमुह → द्रुह्, स्नु मने स्निा योथा गराना पातुओन। ३५ो मुह नाम वा. नह (6.) ५२स्पै. द्वि.पु. नेहिथ/ननद्ध नेहथुः नेह शप् (6.) ५२स्मै. वि.पु. शेपिथ/शशप्थ शेपथुः शेप → तप् (6.), शप् (6.), शद् (५.) भने सद् (५.) धातुन। ३५ो शप् नाम જાણવા वप् (6.) ५२स्मै. द्वि.पु. उवपिथ/उवष्थ ऊपथुः ऊप → वच् (५.), वस् (२.१,५२.), वह् (6.), वद् (6.) भने वश् (५.) पातुन રૂપો વપૂની જેમ જાણવા वे (6.) परस्मै.तृ.. ववौ ववतुः वः अथवा परस्मै.तृ.पु. उवाय .ऊयतुः/ऊवतुः ऊयुः/ऊवुः मात्मने.तृ.. ववे
ववाते वविरे अथवा मात्मने.तृ.पु. ऊये/ऊवे ऊयाते/ऊवाते ऊयिरे/ऊविरे व्ये (6.) ५२स्मै. प्र.पु. विव्याय/विव्यय विव्यिव. विव्यिम ढे (७.) परस्मै.तृ.पु. जुहाव जुहुवतुः जुहुवुः श्वि (५.) तृ.पु.
शिश्वाय शिश्वियतुः शिश्वियुः अथवात.पु.
शुशाव शुशुवतुः शुशुवुः ऋ (५.) प्र.. आर
आरिव आरिम मस्ज् (५.) वि.पु. ममज्जिथ, ममज्जथुः ममज्ज
ममक्थ नश् (५.) वि.पु. नेशिथ/ननंष्ठ नेशथुः नेश अ (५.) तृ.. आनर्द आनर्दतुः आनर्दुः(न् भागम)
→ अर्छ, अर्ह, अर्ज (२१.१ ५२स्मै.) मने अञ्च (२५.१, ५२स्मै.) पातुन। ३५ो Eસુ. સં. મન્દિરાન્તઃ પ્રવેશિકા ૧૨૪ ESS પાઠ - ૧૪