SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ નપુંસકલિંગ भ....), उच्छिन्न (उद् + छिद् नु शरीर -शरीर भ...) संध्यापून -संध्यावन्दन नागु -नग्न વિશેષણ पाण्यु - नामित (नम् - नमवून प्रेरनु पामे -ध्वस्त (ध्वस् न भ...) नावायेj સ્વાધ્યાય પ્રશ્ન- ૧ સંસ્કૃતનું ગુજરાતી કરો. १. धान्यं मिमीते कुडवेन २. अग्नौ समिधो जुहोत्यध्वर्युः। .. 3. यथा मे पिता धर्म न प्रजहातु तथा मे वरं देहि। ४. येभ्यः सर्वे लोका अबिभयुस्तानाक्षसानरण्ये रामोऽहन्। ५. भर्ना सह पितुः समीपं गच्छन्ती जिहेमीत्यवदच्छकुन्तला। कृष्णश्चक्रमबिभरर्जुनो गाण्डीवं दुर्योधनभीमसेनौ गदामबिभृतामन्ये सर्वे योधाः साधारणं धनुरबिभरुः। ७. ब्राह्मणोऽब्राह्मणो वा यः कोऽपि निर्धनोऽशक्तश्च भवेत्तस्मै धनं दत्त । ८. रामभार्यां जहाहि जहिहि जहीहीति त्रिर्बिभीषणो रावणमुपादिशत् । ४. यस्मिन्कन्यामलंकृत्य वरमाहूय तस्मै तां ददति स ब्राह्मो विवाह उत्तमफलकः । १०. हरिचरणयोः प्रक्षिप्तोऽयं पुष्पाणामञ्जलिनः कल्याणं विधत्ताम्। ११. पुरोहितास्तेषां गृहं गत्वा प्रथमं पादानवानेनिजुः पश्चात्समन्त्रकं कर्म व्यदधुः । १२. ददाति द्रविणं भूरि दाति दारिद्यमर्थिनाम्। सोऽवदायति कीर्तिं च शिरोऽवद्यति विद्विषाम् ॥ .. . १३. संदधाति धनुर्व्यायां यदैवेषून रुषान्वितः। .. तदैव तं भयाक्रान्ताः संधियन्ति धराधिपाः ॥ १४. न जहाति सदाचारंस सदा चारणस्तुतः।। उज्जिहीते जगज्जित्वा तस्य कीर्तिः सुरालयम्॥.. १५. न क्लाम्यति दिनं कृत्स्नं ददानोऽपि धनं बहु। नच क्लामति संग्रामे निगजघटाशतम् ॥ સુ. સં. મન્દિરાઃ પ્રવેશિકા દાઝ ૯૩ ટકા પાઠ - ૧૧ 888
SR No.022987
Book TitleSubodh Sanskrit Mandirant Praveshika Part 02
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherDivya Darshan Trust
Publication Year2012
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy